________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५७
३३
१.६.२५.२. ]
[ I.92.7. कृणोति । धनाश्रयणाय दरिद्रो यथाऽऽढ्याय। आत्मच्छन्दं प्रकाशयति। एवमियं हसति । शोभनावयवा। सर्वेषां सौमनसाय तेजश्च (?)। गिरतीति ।
भावती नेत्री सूनृतानां दिवः स्तवे दुहिता गोतमेभिः । प्र॒जावतो नृवतो अश्वबुध्यानुषो गोअंग्रा उप मासि वाजान् ॥७॥
भास्वती नेत्री। उषाः । वचसाम् । प्रणेत्री। दिवः । दुहिता । स्तुता । गोतमैः। प्रजायुक्तान्। दासयुक्तान् । अश्वोद्धव्यान् । उषः ! गोमुखान् । उपकुरु। वाजानन्नानि ।
१७
१. निर्मिमीते Sy. करोति Sk. मनुष्यप्रमुखाः प्राणिनः स्वस्वव्यापाराये२. यस्माच्च श्रिये प्रकाशलक्षणायै Sk. तस्ततः शब्दं कुर्वन्ति Sy. ३. यथोपच्छन्दयिता वशीकरणे समर्थः | १२. ०ती M. सूनृतानां वाचाम् ।
पुरुष आढयसमीपं प्राप्य तत्प्रीत्यर्थं उषउदयोत्तरकालं हि प्राणिनां वाचः स्मयते हसति Sy. छन्दः। ... प्रवर्तन्ते। अतः सैव तासां प्रवर्तयिते ?
छन्दश्शब्दोऽत्र कामिवचनः । कामीव Sk. __(-त्री-)त्युच्यते नेत्री सूनृतानामिति Sk. ४. ०त्मछ० P. ५. स्मयते।... ईषद्ध- १३. दयुप्रभवत्वादुषा दिवो दुहितेत्युच्यते Sk.
सन्तीव। ... विविधं दीप्यमाना। यथा | १४. स्तूयते Sy; Sk. कामिनी ईषद्धसन्ती स्वदन्तकिरणान् | १५. अस्मदो द्वयोश्च इत्येवमेतदेकस्मिन्नेव प्रकाशयति एवमुषाः स्वकिरणानावि- बहुवचनम् । मया गोतमनेत्यर्थः । करोतीत्यर्थः । अथवा छन्द इति स्तो- तत्प्रभृत्यपेक्षं वा बहुवचनम् । अस्माभितनाम। स्तोतेव स्मयते । यथा स्तोता र्गोतमेभिः। गोतमप्रभृतिभिरित्यर्थः Sk. स्तुत्यमतिशयवद्भिर्गुणैः स्तुवन् प्रकर्षा- | १६. व्रजयुक्तां M. प्रजाभिः पुत्रपौत्रादिभि
द्विकसितवदनो भवति तद्वदित्यर्थः Sk. युक्तान् Sy. १७. संयुक्तान् M. ६. विशिष्ट प्रकाशरूपत्वेन शोभनाङ्गी Sy. १८. ०श्व बो० D. अश्वा बुध्या विदय
प्रतीकशब्दो मुखवचनः दर्शनपर्यायो वा। मानत्वेन बोद्धव्या येषु वाजेषु तान् । यद्वा सुमुखा सुदर्शना वा Sk. ७. सर्वेषां अश्वबुध्नान् । वर्णव्यापत्त्या यकारः।
सौमनस्याय...अन्धकारं भक्षितवती Sy. | अश्वमूलान् । अश्वैर्हि राजानो धनान्य८. रती० D. जिगतिर्ग ? (गि-) रतिकर्मा नानि च लभन्ते । अतोऽन्नानां तन्मूलत्वम्
वा गृह्णातिकर्मा वान्यत्र । इह तु Sy. अश्वैर्ये बोध्यन्ते तेऽश्वबुध्याः। सामर्थ्याद् गत्यर्थः। जिगातेर्वा गिरति ? तानश्वबुध्यान् । उत्कृष्टैरश्वरुद्भासिता(गति-) कर्मण इदं रूपम्। त्रीनपि नित्यर्थः Sk.
लोकान् प्रतिगच्छतीत्यर्थः Sk. १९. प्रयच्छ Sy. निमिमीहि । कुरु । E. V. Mādhava ignores fararent देहीत्यर्थः Sk. गावोऽग्रभूता येषां ते १०. तेजस्विनी Sy.
गोअनाः। तान् गोअग्रान् । उत्कृष्टाभि११. सूनृता इति वाङ्नाम । सूनृतानां प्रिय- गोभिस्सहितानित्यर्थः Sk.
सत्यात्मिकानाम् ।...उषसि हि जातायां | २०. प्रजादिसहितान्यन्नानि देहीत्यर्थः Sk.
For Private and Personal Use Only