SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.६.२५.४. ५ I.92.9. ] ४५८ उपस्तमश्यां यशसं सुवीर दासप्रवर्ग रयिमश्वबुध्यम् । सुदंससा श्रवसा या विभासि वार्जप्रसूता सुभगे बृहन्तम् ॥८॥ उषस्तम् । उपः! तमहम् । प्राप्नुयाम् । यशस्विनम् । सुवीरम् । प्रकृष्टदासगणम्। रयिम् । अश्वबुध्यम् । सुकर्मणा । अन्नेन । या। विभासि । प्रसूतान्ना । सुधने! महान्तं यजमानं प्रति । विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति । विश्वं जीवं चरसै बोधयन्ती विश्वस्य॒ वाचमविदन्मनायोः ॥६॥ विश्वानि देवी। विश्वानि । भुवनानि । उषाः। चक्षुषो दर्शयित्वा। प्राणिनामभिमुखमागच्छन्ती। बृहत् । तेजः । प्रकाशयति। विश्वम्। प्राणिनम्। चरणाय । बोधयन्ती। विश्वस्य । २० १. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दोऽ- | पूर्वेण सम्बन्धः Sy. ध्याहार्यः । यं त्वमेव दातुं समर्थः ? (र्था) क्रियाविशेषणमिदम्। व्यत्ययेन तु नान्यः कश्चित् तं त्वया दीयमानम् Sk. पुंल्लिङ्गता। महद्विभासि। अथवा २. यस्विनम् D. पुंल्लिङ्गत्वसामर्थ्याद् व्यवहितस्यापि सर्वैः प्रशस्यमित्यर्थः Sy. रयिमित्येतस्यैव विशेषणम्। महान्तं अन्नेन सहितमित्यर्थः Sk. रयिमश्यामी? (मि) ति Sk. ३. शोभनर्वीरैः पुत्रादिभिर्युक्तम् Sy. १०. ०वीः M. शोभनर्वीरैः पुत्रैः सहितम् Sk. ११. भूतजातानि Sy; Sk. ४. अनेक त्यैरुपेतमित्यर्थः Sy. १२. अभिप्रकाश्य प्रकाशवन्ति कृत्वा Sy. ५. ०द्धम् M. प्रकाश्येत्यर्थः Sk. अश्वा बुध्या बोधव्या येन धनेन | १३. ०खाग० P. M. प्रत्यङ्मुखी सती तादृशम् Sy. अश्वरुद्भासितम् Sk. | Sy. सर्वव्यापी ? (पिनी-) त्यर्थः Sk. ६. शोभनप्रकाशकरणादिकर्मसम्बन्धया को-१४. विस्तीर्णा सती Sy. ा हेतुभूतया। अतिशयवत्कर्मनिमित- १५. प्रकाशकेन तेजसा Sy. . कीर्त्यर्थमित्यर्थः। ... अथवा . . . दस- १६. प्रकाशते Sy. चक्षुः चक्षुःस्थानीया शब्दो दर्शनवचनः। श्रवःशब्दोऽपि साम- प्राणिनाम्। उर्विया । प्रथमैकवचन •ज्ज्योतिर्वचनः। सुदर्शनेन ज्योतिषा स्यायमियादेशः। उरुविस्तीर्णा। विभाति या विभासीत्यर्थः Sk. विविधं दीप्यते Sk. ७. श्रवणीयेन स्तोत्रेण प्रीता त्वम् Sy. | १७. प्राणिजातम् Sy. ८. दत्ताना सती Sy. १८. स्वस्वव्यापारेषु प्रवर्तनाय Sy. कर्तव्येनाग्निहोत्रादिहविलक्षणेनान्नेन । सर्वप्राणिनां ... तत्र तत्र गमनाय Sk. प्रेरिता Sk. १६. बा० M. निद्रातः सकाशाद् उद्बोध६. हन्तं P. बृहन्तं प्रौढं, या यं रयिं ... यन्त्युषाः Sy. सुप्तानुत्थापयन्ती Sk. विशेषेण प्रकाशयसि तमश्यामिति २०. सर्वस्य ऋषेर्यजमानस्य वा Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy