________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५६
[ I.92.II.
१.६.२६.१. ] मननशीलस्य प्राणिनः । वाचम् । अलम्भयत्।
पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना। श्वनीव कृत्नुर्विज आमिनाना मतस्य देवी जरयन्त्यायुः ॥१०॥
पुनःपुनः। अन्वहम्। जायमाना। प्रत्ना । समानमेव। वर्णम् । अभ्येति। शोभमाना। लुब्धकस्त्रीव। कर्तनशीला। चलतः पक्षिणः । हिंसन्ती। मनुष्यस्य । देवी। जरयन्ती। जीवितमुत्तरत्र सम्बन्धः।
व्यूवती दिवो अन्ताँ अबोध्यप स्वसारं सनुतयुयोति । प्रमिनती मनुष्यो युगान योषा जारस्य॒ चक्षसा वि भौति ॥११॥ व्यूवती। विविधं छादयन्ती। धुलोकस्य । पर्यन्तान् । प्रादुरासीत् । स्वसारं च रात्रिम् ।
१. मनसा युक्तस्य वाग्व्यवहारसमर्थस्य विः पक्षी । ततो जात इति विजः। ये
प्राणिजातस्य Sy. मन्यतेरर्चतिकर्मणो नुपजातपक्षा बालाः पक्षिणस्तानवष्टभ्य मना स्तुतिरुच्यते । तत्कामस्य मनायोः। बलाद्धिस्यात् Sk. सर्वेण ऋषिणा यजमानेन वा स्तुतिका- ११. बलात् ...। किम् ? सामर्थ्यात्तमांसि ।
मेन स्तूयते स्तुता वेत्यर्थः Sk. सर्वप्राणिनो वा पूर्व निर्दिष्टत्वात् २. अत एवोषसः सूनृतावतीति संज्ञोपपन्ना | पक्षिणः Sk. भवति Sy.
| १२. मरणधर्मणः सर्वस्य प्राणिजातस्य Sy. ३. सूर्योदयात्पूर्व प्रादुर्भवन्ती Sy.
मनुष्याणाम् Sk. जन्मनात्रोदयोऽभिप्रेतः। उदयती Sk. | १३. ऊनयन्ती वर्तते। बह्वीषूषःस्वतीतासु ४. प्रहा M. नित्येत्यर्थः Sy.
हि सर्वेषामायुहीयते। उषाश्च पुनः जगत्सृष्टिकाल एवोत्पन्नत्वादुषा पुरा- | पुनर्जायमानेत्युक्तं, अतः सैवायुर्जरयति
णीत्युच्यते Sk. ५. एकमेव Sy. Sy. जरान्नयन्ती। क्षपयन्तीत्यर्थः Sk. ६. ववर्ण० M. उषोत्तरः समानेन । १४. जीवमु० M. १५. ०व० M.
शुक्लेन शोभमानेत्यर्थः Sk. १६. विवृतांस्तमसा वियुक्तान् कुर्वती Sy. ७. विभिन्नेष्वपि दिवसेष्वस्या ऐकरूप्येणा- स्वेन ज्योतिषा तमांसि Sk.
वस्थानान्नित्यत्वमित्यर्थः Sy. १७. ०न्तात् P. D. °न्ता M. ८. श्वभिहन्तीति इवनिर्लुब्धक इहोच्यते। १८. सर्वैः प्राणिभिरज्ञायि, ज्ञाताभूत् Sy.
स यथा कृत्नुः पापस्य कर्मणः कर्ता Sk. बोधयति । प्रकाशयतीत्यर्थः Sk. ६. लुब्धकर्त० P. कस्तीवकर्त० M. १६. उषसः प्रादुर्भावे सति स्वयमेव सरन्ती
स्त्रीविकर्त० D. १०. सा यथा ... निशाम् Sy. उषसमुदयेनादित्यो चलतः पक्षिणः . . . पक्षादिच्छेदनेन जनयति, अस्तमयेन रात्रिम्। अतो हिंसन्ती तेषामायुर्जरयति तद्वत् Sy. । रात्रिरुषसः स्वसोच्यते। तां च Sk.
For Private and Personal Use Only