________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६०
I.92.12.]
[ १.६.२६.२० अन्तहिताम् । अपयुयोत्यपगमयति । प्रहिंसन्ती । मनुष्याणां परिच्छेदकानि । अहोरात्राणि । योषो । जरयितुरादित्यस्य । तेजसा । संप्रकाशयति।
पशन्न चित्रा सुभगा प्रथाना सिन्धुन क्षोद उर्विया व्यश्वैत् । अमिनती दैव्यानि तानि सूर्यस्य चेति रश्मिभिदृशाना ॥१२॥
पशून्न चित्रा । पशून् । इव । चित्रा । सुधना। विस्तारयन्ती तेजांसि । नदी । इव । उदकम् । उरुत्वेन भासम्। वर्धयति। दैव्यानि। कर्माणि । अहिंसन्ती रात्रिहि यज्ञान् हिनस्ति नैवमहः । सूर्यस्य । रश्मिभिः सह । विज्ञायते । दृश्यमाना।
१
॥
१. सनुतः, अन्तहितनामैतत् । अन्तहितप्रदेशे देव व्याप्नोति तद्वत् Sy..
... अपगमय्य पृथक्करोति Sy. प्रथनस्य चेयं द्वितीयोपमा। यथा २. न्युजोत्प० M.
सिन्धुर्नदी आत्मीयमुदकं प्रथयति एवं ___ अपमिश्रयति। अपनयतीत्यर्थः Sk. प्रथाना Sk. ३. स्वगमनागमनाभ्याम् Sy.
११. उखत्वेन M. क्षपयन्तीत्यर्थः Sk.
उर्वी महती एवंभूता सा Sy. ४. मनुष्याणां सम्बन्धीनि . . . कृतत्रेता- उरुविस्तीर्णा Sk. दीनि Sy.
१२. सर्व जगद् व्याप्नोत् Sy. युगशब्दः कालवचनः। मनुष्याणां श्वयतिर्गत्यर्थः। विविधं गच्छति जीवितादिकालान् Sk.
त्रीनपि लोकान् प्रति Sk. ५. येषां D. M.
१३. देवसम्बन्धीनि ... दर्शपूर्णमासादीनि जाया Sy.
कर्माणि Sy. ६. रात्रेर्जरयितुः Sy.
यागकर्माणि। यागकर्मणां करणं रात्रे रसानां जरयितृत्वाद् जार आ- हिंसा। उपआयत्ता च तेषां क्रिया दित्य उच्यते Sk.
तदुत्तरकालभावित्वात् । अत इदमुच्यते ७. आत्मीयेन प्रकाशैन ... विशेषेण प्रका- अमिनती दैव्यानि व्रतानीति । यागार्थमुशते Sy.
दयतीत्यर्थः Sk. दर्शनेन प्रकाशाख्यन Sk. | १४. ०न्ति M. ८. यथा पशून् गोपालकोऽरण्ये विस्तारयति अनुष्ठाने यजमानान् प्रवर्तयन्तीत्यर्थः Sy. तथा Sy.
१५. रात्री हि P. M. यथा कश्चिच्छीघ्रगमनाय विस्तीर्णे | १६. तृतीयानिर्देशात् सदृशीति वाक्यपथि गा अन्यान् वा पशून् पृथूकरोत्ये- शेषः Sk. वम् Sk.
| १७. चेति PP. चेति प्रज्ञाता आसीत् Sy. ६. चायनीया पूजनीयोषाः Sy.
चेति ज्ञायते लक्ष्यते Sk. विचित्रा पूजनीया वा Sk. | १८. नाः M. १०. यथा स्यन्दनशीलमुदकं निम्नदेशेऽचिरा- सदा सूर्यरश्मिसदृशी लक्ष्यत इत्यर्थः Sk.
For Private and Personal Use Only