________________
Shri Mahavir Jain Aradhana Kendra
१.६.२६.५. ]
४६१
उप॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं वाजिनीवति ।
येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ॥ १३ ॥
www.kobatirth.org
४
उषस्तत् । उषः ! तत्। चायनीयमन्नम् । अस्मभ्यम् । आभर । अन्नवति ! येन । पुत्रम् ।
च । तत्पुत्रम् । च । धारयेम 1
उषो॑ अ॒द्येह गो॑म॒त्यश्चा॑पति विभावरि । रे॒त्रद॒स्मै॑ ज्युच्छ सूनृतापति ॥१४॥
१४
१५
१६ १७
युक्तम् । अस्मभ्यम् । व्युच्छ । शब्दवति !
そ १०
११
उषो अद्य । उषः ! अद्य। अस्मिन् प्रदेशे । गोमति ! अश्ववति ! दीप्तिमति ! धन
यु॒क्ष्वा हि वा॒जिनी॑व॒त्यश्वो॑ अ॒द्यारु॒णाँ उ॑षः ।
अथा॑ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ॥ १५ ॥
२४
भ्यम् । विश्वान्येव । सौभाग्यानि । आवह |
Acharya Shri Kailassagarsuri Gyanmandir
१८
१६ २०
२१
२२
२३
युवा हि | योजय । हि । अन्नवति ! अरुणान् । अश्वान् । अद्य । उषः ! अथ । अस्म
१. उषा वष्टेः कान्तिकर्मणः । उच्छतेरितरा माध्यमिका । तस्या एषा भवति... उषस्तत् (चित्र) चायनीयं (महनीयं ) धनमाहर । अस्मभ्यमन्नवति ! येन पुत्राश्च पौत्राँश्च दधीमहि N. 12.5-6. २. ०षन् P. ३. विचित्रं पूजनीयं वा Sk. ४. धनम् Sy. ५. प्रयच्छ Sy. आहर । देहीत्यर्थः Sk. ६. नव० D. वाजो हविर्लक्षणमन्नम् । तद्युक्ता क्रिया वाजिनी । तया क्रियया युक्ते ! Sy. अन्नसमूहवतीत्यर्थः । स्वार्थको वा मत्वर्थीयः । अम्नवतीत्यर्थः Sk. ७. चा D.
८.०मः M.
[ I.92.15.
सम्यक् पुष्णीम इत्यर्थः Sk. * अ॒स्मे इति । PP. C. oषोऽद्य M. १०. ०षा D. ११. इदानीं प्रभातसमये Sy. इह । सप्तमी - निर्देशात् स्थितेभ्य इति वाक्यशेष: Sk. १२. अस्मभ्यं दातव्यैर्गोभिर्युक्ते ! Sy.
१३. विशिष्टप्रकाशोपेते Sy.
१४. धनयुक्तं कर्म यथा भवति तथा Sy. धनसंयुक्ते ! Sk.
१५. इहैव स्थितेभ्योऽस्मभ्यं धनं देहीत्यर्थः Sk. १६. गच्छ P. D. M. नैशं तमो निवारय Sy. विविधं तमांसि विवासय Sk. १७. यब्द • P.
For Private and Personal Use Only
प्रियसत्यात्मिका वाक् सूनृता । तादृश्या वाचा युक्ते ! Sy. सूनृताः प्रिया वाचः स्तुतिलक्षणाः । तद्वति ! Sk. १८. युष्मा D. जष्वा P. १६. एव । हिरवधारणे Sy.
हिशब्दः पदपूरण: Sk. २०. हविर्लक्षणान्नवति ! Sy. २१. अश्वस्थानीयान् गोविशेषान् Sy. २२. अनन्तरं रथमारुह्य Sy.
२३. ० षोवास्म० P. ० षोधास्मo D. M. अस्मान् प्रति Sk. २४. आनय Sy. प्रापय । आनीयास्मभ्यं देहीत्यर्थः Sk.