________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.६.२७.३.
I.92.18. ]
____४६२ अश्विना वतिरस्मदा गोमद्दस्रा हिरण्यवत् । अर्वाग्रथं समनसा नि यच्छतम् ॥१६॥
अश्विना वतिः। अश्विनो ! अस्मदर्थम् । मार्ग प्रति। गोमन्तम्। हिरण्यवन्तम् । रथम् । अभिमुखम् । आनियच्छतम् । समानमनसौ । दर्शनीयौ।
याव॒ित्था श्लोकमा दिवो ज्योति॒र्जनाय चक्रथुः ।
आ न ऊजं वहतमश्विना युवम् ॥१७॥
यावित्था। यौ। इत्यम्। स्तोतव्यम् । ज्योतिः। दिवो भूमि प्रति । आचक्रथुः। जनार्थ तौ । युवाम् । अश्विनौ । अस्मभ्यम् । अन्नम् । आवहतम्।। एह देवा मयोभुवा स्रा हिरण्यवर्तनी । उषर्बुधौ वहन्तु सोमपीतये ॥१८॥
एह देवा। आवहन्तु। अत्र। देवो। सुखस्य भावयितारौ । दस्रो। हिरण्ययुक्तमार्गा
१. ०ति D.
इत्थमस्माभिरनुभयमानेन प्रकारेण ... २. अश्ववन्तौ व्यापनशीलो वा देवौ Sy. केषाञ्चिन्मतेन सूर्याचन्द्रमसावश्विना३. नादस्म० M. अस्माकम् Sy. वुच्येते Sy. इत्था अमुत्रान्तरिक्षे सत्यं ४. वर्तनहेतुभूतं गृहम् Sy. वतिः। तृतीयार्थे |
वा Sk. १२. श्लोफलक्षणं वचः Sk. प्रथमैषा। वर्तन्या। प्रसिद्धन पथा Sk. | १३. विदयुदाख्यम् Sk. १४. दयुलोकात् Sk. ५. बहुभिर्गोभिर्युक्तम् Sy.
१५. ० M. १६. मर्जनार्थं M. लोकोप६. गोमत् । हिरण्यवत् । रथस्यैते विशेषणे। कारार्थम् Sk. १७. अस्मान् प्रति Sk.
व्यत्ययेन तु नपुंसकता। अस्मभ्यं | १८. बलप्रदम् Sy. १९. नवाह P.
देयाभिर्गोभिहिरण्येन च संयुक्तम् Sk. प्रापयतम् । दत्तमस्मभ्यमित्यर्थः Sk. ७. अस्मदीयगृहमभिमुखम् Sy.
* हिरण्यवर्तनी इति हिरण्यऽवर्तनी। PP. ८. ०खं मानि० M. आनिनय० D. २०. येह M. २१. ०वाः M. आवर्तयतम् Sy.
२२. ०न्ति M. २३. अस्मिन्यागे Sy. गोमता हिरण्यवता च रथेन सम्प्रीय- अस्मदीये यज्ञे Sk. २४. ०वो M.
माणावभिमुखमागच्छतमित्यर्थः Sk. २५. यष्टणां च स्तोतृणां च सुखस्य भाव६. सम्प्रीतचेतस्कौ Sk.
यितारौ जनयितारौ Sk. १०. शत्रूणामुपक्षपयितारौ Sy.
२६. शत्रूणामुपक्षपयितारौ।... वर्ततेऽनेनेति हे दस्रा शत्रूपक्षयकरौ दस्रनामानौ वा। व्युत्पत्त्या वर्तनिशब्देन रथ उच्यते। यदयपि चाश्विनोरेको दस्रनामा नास- सुवर्णमयो वर्तनिर्ययोस्तौ Sy. त्यनामाऽपरस्तथापीदं साहचर्यादुभयोर- | २७. वर्तनी रथचक्रधारा। सा हिरण्मयी भिधानम् Sk. ११. ०त्थ M. | ययोस्तौ हिरण्यवर्तनी Sk.
For Private and Personal Use Only