SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ I.93.3. १.६.२८.३. ] वश्विनी। उपसि प्रबुद्धा देवाः। सोमपानाय।' I.93. अग्नीषोमाविमं सु मै शृणुतं वृषणा हव॑म् । प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥१॥ अग्नीषोमौ । अग्नीषोमौ ! इमम् । मदीयम्। आह्वानम् । वर्षितारौ। सुष्ठु । शृणुतम् । सूक्तानि च । कामयेथाम् । भावयतं च । यजमानाय । सुखम् । अग्नीषोमा यो अद्य वामिदं वचः सपर्यति । तस्मै धत्तं सुवीर्य गवां पोषं वश्यम् ॥२॥ १ . अग्नीषोमा यः। अग्नीषोमौ! यः। अद्य। इदम। वचः। उच्चारयति। तस्म। धत्तम। सुवीर्यम् । गवाम् । पोषम् । अश्वसधं च शोभनम् । अग्नीषोमा य आहुति यो वां दाशाद्धविष्कृतिम् । स प्र॒जया सुवीर्य विश्वमायुर्व्यश्नवत् ॥३॥ अग्नीषोमा यः। अग्नीषोमौ ! यः। युवाभ्याम् । आज्याहुतिम्। प्रयच्छति। यो वा। १. सुप्ताः सन्तो यज्ञं प्रति गन्तुमुषःकाले ये | १२. V. Madhava ignores प्रति __ प्रतिबुध्यन्ते ते उषर्बुधोऽश्वाः Sk.. १३. अस्मिन् कर्मणि Sy. २. अश्वाः Sy. १४. स्तुतिलक्षणम् Sy. ३. Ms. D. puts the figure ॥२॥ | १५. युवयोरनुवाक्यालक्षणमिदम् Sk. here to indicate the end of | १६. पूजितं करोति Sy. the ninetysecond hymn. No परिचरणकर्मायमन्यत्र । इह तु सामर्थ्याsuch number is given in P. दुच्चारणार्थः। अथवा परिचरणकमवेand M. ४. इदानीं प्रयुज्यमानम् Sy. दम्। वच इति तृतीयार्थे द्वितीया। ५. वच्चिता० M. कामानाम् Sy. युवामनुवाक्यालक्षणेन वचसा सपर्यति ६. शोभनं सुष्ठु वा Sk. परिचरति। स्तौतीत्यर्थः Sk. ७. सम्यगवगच्छतम् Sy. १७. प्रयच्छतम् Sy. ८. शोभनानि स्तुतिलक्षणानि, अस्माभिः | १८. शोभनेन वीर्येण सामर्थ्येनोपेतम् Sy. ____ कृतानि वचांसि Sy. स्तुतिरूपाणि Sk. | १६. गवयां M. २०. अभिवृद्धिम् Sy. ६. भवतम् Sy. २१. शोभनरश्वैर्युक्तम् Sy. १०. चरुपुरोडाशादीनि दत्तवते Sy. २२. V. M. ignores वाम् ११. सुखस्य दातारौ Sy. २३. यजमानः Sk. २४. ०ती D. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy