________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४६४
[ १.६.२८.५.
I.93.5.]
____ ४६४ पुरोडाशम् । सः । प्रजया च । सुवीर्यम् । विश्वम् । आयुश्च । व्याप्नोतु ।
अग्नीषोमा चेति तद्वीय वां यदमुष्णीतमवसं पणिं गाः। अवातिरतं बृसंयस्य शेषोऽविन्दतं ज्योतिर बहुभ्यः ॥४॥
अग्नीषोमा चेति । अग्नीषोमौ ! तत् । युवयोः। वीर्यम् । चेतयति । यत् । अमुष्णीतम् । अन्नम्। पशुंश्च । पणेस्तथा। बृसयस्य । अपत्यं वृत्रम्। अवातिरतमभ्यभवतम्। अविन्दतं च । ज्योतिः। एकम् । बहुभ्यः । साधारणमादित्यं वृत्रहननेन लम्भितवन्ताविति ।
१८१८
युवमे॒तानि दिवि रौचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥५॥ युवमेतानि। युवम्। एतानि। दिवि। नक्षत्राणि। अग्नीषोमौ ! समानकर्माणौ।
१. चरपुरोडाशादिना कृतामाहुतिम् Sy. | १३. घृ... यस्य M. ___ यथोक्तसंस्कारादिसंस्कृतम् Sk. बृसयति सर्व वेष्टयतीति बृसयोऽ२. पुत्रपौत्रादिना युक्तम् Sy.
सुरस्त्वष्टा। तस्यासुरस्य Sy. ३. ०र्य P. ४. जीवितमन्नं वा Sk. १४. अवतिरतिर्वधकर्मा। हतवन्तौ स्थः Sk. ५. लभेत युष्मत्प्रसादेनेत्यर्थः Sk. | १५. ०भवम् P. D. M. | ६. अत्रेतिहासमाचक्षते। पणिर्नामासुरो अवधिष्टम्।... प्राणापानरूपयोर्युवयो
देवेभ्यो बिभ्यन् स्वा गा आदाय ननाश। व॒त्रेऽनवस्थानात् स मरणं प्राप्तः Sy. तमग्नीषोमावनुगम्य ता अस्य गा अनुज- | १६. ०न्दत त P. हतुरिति Sk.
१७. दयोतमानं सूर्यम् Sy. ७. अस्माभिमा॑तमभूत् Sy.
सर्वसाधारणमादित्याख्यम् Sk. चेत्यते ज्ञायते। सर्वलोकप्रकाशमित्यर्थः | १८. एकं नभसि गच्छन्तं ... बहुभ्यो जनेभ्यो Sk. ८. येन वीर्येण Sy. बहूनामर्थाय Sy. १९. वर्द्धितव० P.
तृतीयार्थे प्रथमैषा। येन Sk. * सऋतू इति सऽऋतू। PP. ६. ०ष्णि. P. अपाहाटम् Sy. २०. युवाम् Sy. १०. गोरूपमन्नम् Sy.
२१. अस्माभिनिशि दृश्यमानानि ताराअवतेर्गत्यर्थस्य। अवितारं गन्तारम् । ग्रहादीनि ज्योतीषि।...उत्तरार्धस्येयमानष्टारमित्यर्थः Sk.
ख्यायिका। इन्द्रो वृत्रं हत्वा ब्रह्महत्याया ११. गाः सास्नादिमतीः। सर्वलोकप्रकाश भीतः सन् पृथिव्यां वृक्षेषु स्त्रीष्वप्सु
तधुवयोर्वीयं येन पणेर्गा अपहृतवन्तौ च तां ब्रह्महत्यां न्यमाक्षीत् । तासामपां स्थः Sk. १२. ०७० M. शुद्धिरग्नीषोमाभ्यां जातेति Sy. विभक्तिव्यत्ययः Sy.
३२. आग्नी० M.
For Private and Personal Use Only