SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.६.२६.१. ] [ I.93.7. अधत्तम् । युवम् । नदीः । ब्रह्महत्यागृहीताः । अवद्याभिशस्तश्च । अमुञ्चतम् । आन्यं दिवो मातरिश्वा जारामथ्नादन्यं परि श्ये॒नो अद्रेः । अग्नीषोमा ब्रह्मणा वावृधानोरं यज्ञार्य चक्रथुरु लोकम् ॥६॥ आन्यं दिवः। युवयोरन्यतरमग्निम् । स्वर्गात् । वायुः । आहृतवान् भृगवे। अन्यं च सोमम् । मरोः। श्येनो भूत्वा गरुडः । पर्यमथ्नात् । अग्नीषोमौ। स्तोत्रण। वर्धमानौ। विस्तीर्णम्। अवकाशम् । यज्ञाय । चक्रथुः । एतयोहि मध्ये सर्वेषामेव देवानां यागः। अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् । सुशाणा स्वर्वा हि भूतमा धत्तं यजमानाय शं योः ॥७॥ अग्नीषोमा हविषः। अग्नीषोमौ! हविः। प्रस्थितम्। भक्षयतम्। कामयेथाम् । १११ १९ ३३ १. वृत्रहननद्वारेण स्वसाध्ययज्ञहेतुकवृष्टया- भयान सोमो जायते Sk.. दिद्वारेण चा? (च) स्थापितवन्तौ Sk. | १२. शंसनीयगतिमान्पक्षी पक्ष्याकारा २. युवाम् Sy. ३. स्यन्दनात् सिन्धवो | गायत्री Sy. श्येनरूपा गायत्री Sk. रश्मय इहोच्यन्ते। ... रश्मीन् Sk. | १३. बलादाहृतवती Sy. मथ्नातिरत्र ४. ०दी M. ५. गृभीता P. त्याश- मथनकर्मक आहरणे वर्तते। अन्यं तु भीताः M. ब्रह्महत्यांशेन पापेन ... सोमाख्यं गायत्री सुपर्णरूपिणी सोमपालान् गृहीतानाक्रान्तान् Sy. वृत्रेण गृहीतान् भीषयित्वा प्रमथ्याहरत् Sk. १४. स्रष्ट्रा सतः Sk. ६. अवत्याभि० P. अवद्या- मन्त्ररूपेण स्तोत्रेण हविर्लक्षणेनान्नेन दभि० is suggested for अवद्याभि० वा Sy. अस्मदीयेन याज्यलक्षणेन Sk. पापात् Sy. १५. स्तूयमाना हि देवता वीर्येण वर्धन्ते। ... अभिशस्तेहिसितुव॒त्राख्यात् । कीदृशात् ? अथवा ब्रह्मेत्यन्ननाम। उपांशुयाज्यलक्षअवदयात्। अत्यन्तपापात् Sk. णेनान्नेन वर्धमानौ Sk. १६. यत्र ७. ०श्व M. अभिशस्यमानादभितः प्रकटि- विस्तीर्णे स्थाने स्थिता वयं यज्ञान् कुर्मः। तात। ...यद्वा। वत्र इन्द्रेण हतः सन ततो दत्तमित्यर्थः Sk. १७. अन्येषां नदीष पपात। ततो मतेन वत्रशरीरेण देवानां यागाय Sy. १८. ०ऋतुरे० M. नदयः सर्वा दुष्टा बभूवुः।...तेन दोषेण | १६. V. Madhava ignores उ गृहीता नदीस्तस्माद्दोषादग्नीषोमौ | २०. ०स्थिकं M. होमार्थमाहवनीयसमीपं मुक्तवन्तौ Sy. प्राप्तम् Sy. हविषः प्रस्थितस्य युवां ८. V. Madhava ignores either प्रतिगतस्य प्रस्थितयज्ञस्य वा। षष्ठीअग्नीषोमौ or अग्निश्च सोम निर्देशस्य साकाङ्क्षत्वादेकदेशं स्वांश६. अन्यं P. १०. दधुलोकात् Sk. लक्षणमिति शेषः। द्वितीयार्थे वा षष्ठी। ११. ०रो P. D. M. मेरोरुपर्यवस्थितात हविः प्रस्थितम् Sk. २१. भयतं P. स्वर्गात् Sy. पर्वतस्योपरि। पर्वतेषु हि २२. अभिप्रेतं सम्भक्षयतमित्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy