________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.93.9. ]
[ १.६.२६.३. सेवेथाञ्च। वर्षितारौ। सुसुखो। सुरक्षौ च। हि। भवतम्। तथा सति। यजमानाय । उत्पन्नानामनिष्टानां शमनमनागतानाम् । पृथक्करणम् । धत्तम् ।
यो अग्नीषोमा हविषा सपर्यादेद्रीचा मनसा यो घृतेन । तस्य॑ वृतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥८॥
यो अग्निषोमा। यः। अग्नीषोमी। हविषा। परिचरति। देवानञ्चता। मनसा। यो वा। घृतेन । तस्य । यज्ञम् । रक्षतम् । रक्षसश्च तम् । पातम् । निवसते। जनाय। महत्। सुखम् ।
यच्छतम्।
अग्नीपोमा सर्वदा सहूती वनतुं गिरः । सं दैवत्रा बभूवथुः ॥६॥
अग्नीषोमा। अग्नीषोमौ! समानपुरोडाशौ। समाना ह्वानौ। भजेथाम्। स्तुतीः । युवा हि सर्वानेव देवान् । महत्तया संबभूवथुः । स्थालीव तण्डुलानिति ।
३३
१. अस्मदीयं परिचरणम् Sy.
देवतापरायणेन श्रद्धायुक्तेन Sy. प्रोयेथाम् Sk.
युवामेव देवौ प्रतिगतेन। अत्यन्त२. कामानाम् Sy.
युष्मद्भक्तेन चेतसेत्यर्थः Sk. ३. सुखौ M.
१३. आज्याहुतिलक्षणेन Sk. ४. हिशब्दः पदपूरणः Sk.
१४. पापात् Sy; Sk. ५. ०तः M.
१५. यागेषु प्रविशते Sy. ६. ना M.
१६. जातापेक्षयकवचनम्। पुत्रादिमनुष्य___उद्भूतानां रोगादीनामनभीष्टानाम् Sk. जातस्वभताय यजमानाय परिचारक७. शं शमनीयानां रोगाणां शमनम् Sy. जनाय च Sk. ८. पृथकमुरणम् P. पृथक्कर्तव्यानां | १७. ०त P..
भयानां यावनं पृथक्करणं च Sy. * सहूती इति सहूती। PP. ६. कुरुतम् Sy.
| १८. ०ताम् M. असम्बन्धं चेत्यर्थः। सामादुच्चित्सु- १६. सुती० M. भिरनिष्टः Sk.
अस्मदीययाज्यानुवाक्यास्तुतिलक्षणा १०. अग्नीषोमाविति च नेदमामन्त्रणम्। गिरः Sk. २०. सर्वदानेव M.
अननुदात्तत्वात् । अतोऽत्र युष्मच्छब्देन | २१. देवेषु सर्वेषु ... युवा... सम्भूतौ सम्भासमानार्थो भवच्छब्द उपपदभूतोऽ- वितौ प्रशस्तौ स्थः Sy.
ध्याहर्तव्यः। हे भवन्तावग्नीषोमो Sk. सम्यग्वास्य पुरोडाशस्य हविषो देवी ११. चरुपुरोडाशादिना Sy; Sk.
भवतमित्यर्थः Sk. १२. देवानां च ता M.
। २२. ०नीति M.
For Private and Personal Use Only