________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.२६.६. ]
४६७
[ I.93.12. अग्नीषोमावनेनं वां यो वा घृतेन दार्शति । तस्मै दीदयतं बृहत् ॥१०॥ ___ अग्नीषोमी। अग्नीषोमौ ! अनेन । वाम् । यः। वाम् । घृतेन । परिचरति । तस्मै। वर्धयतम् । महद्धनम् । वामिति पूरणम्। अग्नीषोमाव॒िमानि नो युवं हव्या जुजोषतम् । प्रा यातमुप॑ नः सा ॥११॥
अग्नीषोमाविमानि। अग्नीषोमौ ! इमानि। अस्माकम् । हवींषि। युवाम्। जुषेथाम् । उपयातं च। अस्मान् । सह ।
अग्नीषोमा पिपृतमवतो न आ प्यायन्तामुस्रिया हव्यसूदः । अस्मे बलानि म॒घव॑त्सु धत्तं कृणुतं नौ अध्वरं श्रुष्टिमन्तम् ॥१२॥
अग्नीषोमा पिपृतम्। अग्नीषोमौ ! पालयतम् । अस्माकम्। अश्वान्। आप्यायन्तां चास्माकम्। गावः। हविषः प्रेरयित्र्यः । अस्मासु । बलानि । धनवत्सु । स्थापयतम्। कुरुतं च। अस्माकम् । यज्ञम् । प्राप्तियुक्तमाश्वात्मनि प्राप्तमिति।।
३१
१. ०मा P. D. M. २. पणेन P. १५. विवृतम् M. १६. दत्तं वा Sk. ३. युवयोः सम्बन्धी यो यजमानः Sy. १७. अस्मभ्यमस्माकं वा Sk. __ युवयोः स्वभतेन Sk. ४. यजमानःSk. | १८. प्रवृद्धाः सन्तु Sy. १६. ०यन्तामं P. ५. युवां M. युवाभ्याम् Sy; Sk. २०. क्षीरादिहविषामुत्पादयित्र्यः Sy. ६. उत्पवनादिभिः संस्कृतेनाज्येन युक्तं पयआख्यस्य हविषः क्षरित्र्यः। दोग्ध्य
हविः Sy. तृतीयानिर्देशात् संयुक्तं इत्यर्थः Sk. २१. धनवतोऽस्मान् हविरिति शेषः। अथवाऽनेन घृतेनेति कृत्वा ततो बलानि दत्तमित्यर्थः Sk.
द्वितीयार्थे तृतीया। इदं घृतम् Sk. २२. धनयुक्तम् Sy. श्रुष्टिमन्तम् । अपठित७. प्रयच्छति Sy. ददाति Sk. मपि सुखनामैतद् द्रष्टव्यम्। फलभूतेन ८. प्रकाशयतं प्रयच्छतमित्यर्थः Sy. सुखेन सुखवन्तम्। सुखफलमित्यर्थः।
दत्तम्। . . . अथवा तस्मै इति तादयें अथवा श्रुष्टीति क्षिप्रनाम। क्षिप्रवन्तम् ।
चतुर्थी। तदर्थ दीदयतं दीव्येथाम् Sk. ___ शीघ्रफलमित्यर्थः Sk. ६. ०विवामानि P. १०. युवं P. २३. त्मिनि P. २४. ०प्ति P. ११. जुषथोमपयातं P. यान्तं M. २५. Ms. D. puts the figure ॥३॥ १२. Omitted by D.
here to indicate the end of १३. Omitted by M.
the ninetythird hymn. No १४. V. Madhava ignores आ such number is given in P. * अस्मे इति । PP.
and M.
For Private and Personal Use Only