SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.94.2. ] ४६८ [ १.६.३०.२. I.94. इमं स्तोममहंते जातवेदसे स्थमिव सं महेमा मनीषयो । भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥१॥ इमं स्तोमम् । कुत्स आङ्गिरसः इमम् । स्तोमम् । स्तोमात्य । जातप्रज्ञाय । रथमिव । संस्कुर्मः । प्रज्ञया। भजनीया । हि। अस्य । अस्माकम् । प्रमतिर्भवति। सह वसाने। अग्ने ! तव । सख्ये वर्तमानाः । वयम्। मा। विनश्येम। यस्मै त्वायजसे स साधत्यनुर्वा क्षति दधते सुवीर्यम् । स तूताव नैनमश्नोत्यंहतिग्ने सख्ये मा रिपामा वयं तव ॥२॥ यस्मै त्वम् । यस्मै । त्वम्। देवान् आयजसे हविरादाय देवेभ्यः प्रयच्छसि। सः। साघयत्यभिलषितम्। अप्रत्य॒तश्च। निवसति। धारयति च। सुवीर्यम्। सः। वर्धते। न। १. एतत्सूक्तरूपं ... स्तोत्रम् Sy. अस्याग्नेः संसदि सभायाम् । यस्मादयं २. पूज्याय Sy. ३. जातानामुत्पन्नानां यज्ञादिसभास्वस्माकमनुग्राहक इत्यर्थः वेदित्रे... जातधनाय वाग्नये Sy. Sk. १३. न M. १४. भव D. व P. स्तोमाहस्य जातप्रज्ञानस्य वाग्नेरर्थाय Sk. १५. देवानां मनुष्याणां च स्तुत्यस्तोतृसम्बन्धः ४. यथा तक्षा रथं संस्करोति तथा Sy. सख्यम् । तस्मिन् Sk. १६. ०श्यनः M. ५. सम्यक् पूजितं कुर्मः Sy. अस्मान् रक्षेत्यर्थः Sy. हिंसिष्महि Sk. यथा कश्चिद् रथं सम्यगगमयत् तद्वत् | १७. यजमानाय Sy. १८. ०भ्य P. सम्यग्गमय Sk. ६. निशितया Sy.| १६. प्राप्नोतीत्यर्थः स्वाभिलषितं साधयति अस्माकं प्रज्ञयैव स्तोममुच्चारयेमेत्ये- Sy. २०. शत्रुभिः Sy. तदाशास्मह इत्यर्थः Sk. अन्यं प्रत्याश्रित (त)या न गच्छत्यनर्वा ७. कल्याणी Sy. ८. हिशब्दो यस्मादर्थे । अन्यं वानाश्रिततया न गच्छतीत्यनर्वा। यस्मात् Sk. ६. अग्नेः Sy. अन्यं चानाश्रित्य स्वस्थाने निवसती१०. ०नीयाह्यस्यस्मा० D. नीयाप्य- त्यर्थः Sk. स्मा० M. षष्ठीनिर्देशादुपरीति २१. प्राप्नोतीत्यर्थः Sy. वाक्यशेषः। सप्तम्यर्थे वा षष्ठी। २२. शोभनवीर्योपेतं धनम् Sy. अस्माकमुपरि अस्मासु वा Sk. सुवीर्य च प्राप्नोतीत्यर्थः Sk. ११. प्रकृष्टा बुद्धिः Sy. | २३. स तूताव नैनमंहतिरश्नोति। अंहतिप्रकृष्टानुग्रहात्मिका मतिः Sk. श्चांहश्चांहुश्च हन्तेः। निरूढोपधात् । १२. सहाव० P. D. M. सम्भजने।... विपरीतात् N. 4. 25. अतस्तया बुद्धया स्तुम इत्यर्थः Sy. | २४. सर्वाभिवृद्धिभिः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy