SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६६ १.६.३०.४. ] [ I.94.4. एनम् । अश्नोति । अवतिः।' शकेम त्वा समिधं साधया धियस्त्वे देवा हुविरदन्त्याहृतम् । त्वमादित्याँ आ वह तान्यु श्मस्यग्नै सख्ये मा रिपामा वयं तव ॥३॥ शकेम त्वा। शक्नुयाम । त्वां वयम् । समेधितुम् । साधय । कर्माणि । त्वयि । देवाः । हविः । भक्षयन्ति । आहुतम् । त्वमिह । आदित्यान् । आवह। तान् । हि वयं कामयामहे । भरामध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् । जीवातवे प्रतरं साधया धियोऽनै सख्य मा रिपामा वयं तव ॥४॥ भरामध्मम् । भराम। इध्मम् । कृणवाम च । हवीपि । तुभ्यम् । बुध्यमानाः । पर्वणापर्वणा, अहोरात्रयोः पर्वणि सायं च प्रातश्च ताभ्यामग्निहोत्रं कृणवाम मासपर्वभ्यां दर्शपूर्णमासावृतुसन्धिभिश्चातुर्मास्यानि । जीवितुम् । प्रकृष्टतरमस्माकम् । कर्माणि । साधय । १. प्राप्नोति । अन्यत्पूर्ववत् Sy. आप्नोति । १८. भरामधुं M. इन्धनसाधनमेकविंशति Sk. २. आर्तिर्दारिद्रयम् Sy. पापं | दार्वात्मकं समित्समूहम् Sy. वधो वा Sk. ३. नैसग्नोत्यवत्तिः P. १६. करवाम Sy.. अंहतिः is suggested for अवतिः २०. चरुपुरोडाशादिलक्षणान्यन्नानि Sy. ४. V. Madhava ignores अग्ने etc. | २१. त्वां प्रज्ञापयन्तः... चितयन्तः। चिती ५. त्वे इति। PP. ६. शङ्कम M. ___ संज्ञाने Sy. ज्ञातवन्तः। किम् ? ७. ०यामः D. ८. Omitted by D. सामर्थ्याद् यज्ञकर्म त्वन्माहात्म्यं वा Sk. ६. सदेवितुं P. समिन्धितुम् Sk. २२. Omitted by P. प्रतिपक्षमावृत्ताभ्यां १०. निष्पादय Sy. ११. करणि P. दर्शपूर्णमासाभ्याम् . . . पर्वणापर्वणा। अस्मदीयानि दर्शपूर्णमासादीनि कर्माणि । नित्यवीप्सयोः' इति वीप्सायां द्विर्भावः ... त्वया हि सर्वे यागा निष्पादयन्ते Sy.सप्तम्यर्थे तृतीयैषा। पर्वणि पर्वणि। Sy. प्रज्ञा वा Sk. पौर्णमास्याममावास्यायां चेत्यर्थः Sk. १२. चरुपुरोडाशादिकम् Sy. २३. ०णी D. २४. माससपर्वभ्या P. १३. ऋत्विग्भिः प्रक्षिप्तम्। ... तस्मारवं | २५. जितुं M. अस्माकं जीवनौषधाय ___साधयेत्यर्थः Sy. चिरकालावस्थानाय Sy. १४. अदितेः पुत्रान् सर्वान् देवान् Sy; Sk. जीवातुर्जीविका। तदर्थम् Sk. १५. अस्मद्यज्ञार्थमानय Sy. २६. प्रवृद्धतरं वा Sk. २७. माणि P. अग्नि१६. V. Madhava ignores अग्ने etc. होत्रादीनि Sy. २८. निष्पादय Sy. १७. सम्पादयाम Sy. शुद्धोऽप्ययं भरतिराङ् | २६. V. Madhava ignores वयम् पूर्वार्थे द्रष्टव्यः। आहराम Sk. अग्ने etc. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy