SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ____४७० I.94.6. ] [ १.६.३१.१. विशां गोपा अस्य चरन्ति जन्तवो द्विपञ्च यदुत चतुष्पदुक्तुभिः। चित्रः प्रकेत उषसो महाँ अस्यग्ने सख्ये मा रिपामा व॒यं त ॥५॥ विशां गोपाः। विशाम् । गोपायिता भवत्यग्निः। तम्। परिचरन्ति । जन्तवो यत् । द्विपात्। यत् । च। चतुष्पाद् । अञ्जनसाधनैराज्यैः । आश्चर्यः । उपसः । प्रजापयिता । महान् । भवसि। त्वमध्वर्युरुत होतासि पूर्व्यः शास्ता पोता जनुषा पुरोहितः। विश्वा विद्वाँ आत्विज्या धीर पुष्यस्यग्ने सख्य मा रिपामा वयं तव ॥६॥ त्यमध्वर्युः। त्वम् । अध्वर्युः। अपिच । होता। भवसि। प्रत्नः। मैत्रावरुणः । पोताच । १. Missing in D. २. सर्वेषां प्राणि- सर्वस्यां रात्रौ प्रकाशयतीति तस्य गुणा नाम् Sy. पुत्रपौत्रादिमनुष्याणाम् Sk. धिक्यम् Sy. महांस्त्वमसि प्रभावतः Sk. ३. गोपायितारो रक्षकाःSy. गोपा गोप्तारः | १५. V. Madhava ignores च Sk. ४. अस्याग्नेः। षष्ठीनिर्देशात् | अग्ने etc. स्वभूताः प्रसादेन वेति वाक्यशेषः Sk. १६. ०र्ध्वर्युः D. अध्वरस्य यागस्य नेता ५. उद्गच्छन्ति Sy. देवान्प्रति प्रेरयिता। यद्वा यागे आध्व६. अस्याग्नेः... जाता रश्मयः Sy. यवस्य कर्ता भवसि। अध्वयों मनुष्ये मनुष्याः। अविनश्यद्भिः पुत्रपौत्रादि- जाठररूपेण वागिन्द्रियाधिष्ठातृत्वेन मनुष्यरुपतास्ते तत्र तत्र विचरन्ति वावस्थाय यागनिष्पादकोऽसि Sy. अग्नेः स्वभूताः प्रसादेन वेत्यर्थः Sk. अध्वर्वादिकर्मकारित्वादग्नेरयमध्वर्वा७. य P. ८. द्विपाद् मनुष्यादिकमस्ति ... दिव्यपदेशः। अग्न्यायत्तत्वादध्वर्वादिद्विपत्। द्वौ पादावस्येति Sy. कर्मणामग्निरेव कर्तेत्युच्यते। त्वमध्वअन्यदपि यद् द्विपात् तत्सर्वम् Sk. युः। अध्वर्युकर्मकारीत्यर्थः Sk. ६. चतुष्पाद् गवादिकं यदस्ति तदुभयम् Sy. | १७. देवानामाहाता, पूर्ववद्धोतर्यवस्थाय गवादिः Sk. १०. अञ्जकरस्य हौत्रस्य कर्मणः कर्ता वा असि Sy. रश्मिभिरक्तमाश्लिष्टमभूत् Sy. | १८. मुख्यः। ... मानुषो होता अमुख्यः । रात्रिनामैतत्। इह तु साहचर्यान्नक्त तदपेक्षयास्य मुख्यत्वम् Sy. ञ्चरेषु रक्षःपिशाचादिषु वर्तते। ... १९. •ण M. प्रकर्षण शास्ता, सर्वेषां रात्रिचरैः सहेत्यर्थः Sk. शिक्षकोऽसि। यद्वा होतर्यज पोतर्यज' ११. विचित्रदीप्तियुक्तः Sy. १२. ०सं P. उषसः। लुप्तोपममेतद् द्रष्टव्यम् । उषस इत्यादिना प्रेषेण शास्तीति मंत्रावरुणः इव Sk. १३. रात्रावन्धकारावृतानां प्रशास्ता। पूर्ववत् तस्मिन्नवस्थाय सर्वेषां प्रज्ञापयिता प्रदर्शयिता Sy. यागनिष्पादकोऽसि Sy. २०. वोता P. प्रकाश इत्यर्थः Sk. १४. उषोदेवताया यज्ञस्य पावयिता शोधयितासि। यद्वा अपि .. गुणरधिकोऽसि भवसि । उषास्तु पोतनामकस्य ऋत्विजः पूर्ववदधिरात्रेश्चरमभागे प्रकाशयति, अग्निस्तु | ष्ठाय यागनिष्पादकोऽसि Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy