SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.६.३१.२. ] ४७१ [I.94.7. जातेन सर्वेण ब्रह्मत्वेन। पुरोनिहितः। सर्वाण्येव। जानन् । आर्विज्यानि। पोषयसि । प्राज्ञः। यो विश्वतः सुप्रतीकः सदृङसि दूरे चित्सन्त किदिवाति रोचसे । रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥७॥ यो विश्वतः। यः । समन्तात् प्रज्वलन् । सर्वत एवान्यूनः सदृशः। भवसि । सः शोभनावयवः १४ १५ ११ १२ सन् । दूरे। अपि। न। अन्तिक इवास्थितः। अतिरोचसेऽपिव रोचसे। रात्र्याः । अपि । अन्यः । विनाशयसि। १. जन्मना स्वाभाव्येन Sy. etc. जनुषा जन्मना। जन्मन एव प्रभृती- ७. विश्वः M. त्यर्थः Sk. ८. यस्त्वं M. यः। समन्तात् omitted २. ०त P. ____by P. सर्वस्मादपि Sy. पुरस्तादागामिनि स्वर्गादौ हितोऽ- ६. संप्र० P. नूकूलाचरणोऽसि । यद्वा। सर्वेषु कर्मसु । १०. शोभनाङ्गः सन् ... सुप्रतीकः। शोभनं पूर्वस्यां दिश्याहवनीये स्थापितोऽसि । प्रतीकोऽङ्गं यस्य Sy. अथवा पुरोहितो ब्रह्मा देवपुरोहितस्य सुप्रतीकः सुमुखः सुदर्शनो वा Sk. बृहस्पतेः प्रतिनिधित्वात् ... अतस्त- | ११. सः D.P. स्मिन्ब्रह्मणि पूर्ववदवस्थाय तद्रूपः | १२. विदयुतळिद् भवतीति शाकपूणिः । सन् Sy. सा ह्यवताळयति। दूराच्च दृश्यते। पूर्वस्यां दिश्याहवनीयात्मना स्थापितः अपि त्विदमन्तिकनामैवाभिप्रेतं स्यात् सन् Sk. ... दूरेऽपि सन्नन्तिक इव संदृश्यस ३. ऋत्विजः कर्माणि अ? (आ-)ध्वर्यवा- इति N. 3. II. दीनि Sy. १३. विदयुतळिदित्युच्यते। विदयुदिव। ऋत्विकर्माणि Sk. ...अथवा तलिदित्यन्तिकनाम । दूरेऽपि ४. न्यूनाधिकभावरहित्येन सम्पूर्णानि सन् अन्तिक एव दीप्यसे Sk. करोषि Sy. १४. इव स्थितः is suggested for इवास्वयं पुष्णासि वा यज्ञसम्पादनद्वारेण स्थितः। यजमानत्वात् Sk. १५. अतिशयेन दीप्यसे Sy. ५. प्राज्ञः as explaining धीर should | १६. बहुलमन्धकारमपि ... अतीत्य प्रका be in the vocative case. I शसे Sy. propose therefore to read | तमोऽत्रान्ध उच्यते।...तमोऽतीत्य Sk. प्राज्ञ ! for प्राज्ञः। १७. V. Madhava ignores देव ६. V. Madhava ignores अग्ने । अग्ने etc. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy