SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.94.9. ] ४७२ [ १.६.३१.४. पूर्वो दे॒वा भवतु सुन्व॒तो रथो॒ऽस्माकं॑ शंसो॑ अ॒भ्य॑स्तु॒ दृढ्वः॑ । तदा जा॑नीत पु॒ष्या॑ता॒ वचोऽग्ने॑ स॒ख्ये मा रि॑िषामा व॒यं तव॑ ॥८॥ पूर्वो देवाः। मुख्यः। भवतु। देवाः । यजमानस्य । रथः । अस्माकं सुन्वताम्। शंसनम्। अभिभवतु। पापबुद्धीन् । तदिदं मदीयम् । वचनं यूयम् । अभ्यनुजानत। अपिच । तत् पोषयतेति ८ १० ११ देवदेवत्यास्त्रयः पादाः । व॒धैर्दुःश॑सा॒ अप॑ दृढ्यो॑ जहि दूरे वा॒ ये अन्ति॑ि वा॒ के चि॑िद॒त्रिय॑ः । अथा॑ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने॑ स॒ख्ये मा रि॑िषामा व॒यं तव॑ ॥६॥ १३ १५ १६ १८ २१ २३ वधैर्दुःशंसान्। आयुधैः। दुर्वचनान्। दुर्बुद्धींश्च । अपजहि । दूरे। वा। ये। के। चित्। अन्तिकै वा। भवन्ति। अदनशीला राक्षसाः । अथ । यज्ञार्थम् । स्तुवते। शोभनगमनमार्गम्। कुरु । ३० मुख्य: Sy. १. अन्येषामयजमानानां रथेभ्यो समानजातानां मध्ये पूर्वोग्रिमः Sk. २. देवाय M. अग्न्यवयवभूताः सर्वे ३. सोमाभिषवं कुर्वतो मत्प्रभृतेः Sk. देवा: Sy. यजमानस्य Sy. ४. रथे P. Acharya Shri Kailassagarsuri Gyanmandir ८. ५. शंसनीयमभिशापरूपं पापम् ... शंसोऽभिशाप: Sy. आशंसनमभिलाष : Sk. ६. M. adds वा after अभिभवतु । तान् बाधताम् Sy. ७. अस्मदनिष्टाचरणपराञ्छत्रून्... दृढ्यः । दुष्टं ध्यायन्तीति दुर्धियः Sy. अभ्यनुजानीत is suggested for अभ्यनुजानत । आभिमुख्येनावगच्छत Sy. ६. पाष० M तदर्थाचरणेन प्रवर्धयत Sy. संवर्धयत Sk. १०. ०त्य स्त्रियः ११. V. Mādhava ignores अग्ने etc. १२. ०र्दुशं० M. १३. ०धै D. हननसाधनैः Sy. १४. दुःखेन कीर्तनीयान् Sy. पापाभिलाषान् । अस्मद्विनाशनकामानित्यर्थः Sk. १५. दुर्धियः पापबुद्धीन् Sy. पापबुद्धीन् Sk. १६. वधं प्रापय... तान् दुर्धियोsपज हीत्यर्थः Sy. १७. विप्रकृष्टदेशे Sy. १८. Omitted by P. १६. समीपदेशे Sy. २०. विनाशयितारोऽस्माकमित्यर्थः Sk. २१. अत्रिणः, अत्तारो विद्यन्ते Sy. २२. Omitted by M. अनन्तरम् Sy. २३. यज्ञपतये Sy. २४. त्वां स्तुवते यजमानाय Sy. २५. ० नं मा० P. D. For Private and Personal Use Only राक्षसादयो सुगम्। अपठितमपि सुखनामैतद् इह द्रष्टव्यम् । सुखम् । अथवा यज्ञायेति हेतुतृतीयार्थे चतुर्थी । सुगशब्दोऽपि । सुगमदेशवचनः । यज्ञेन हेतुना स्तुतो ममार्थाय सुगमं स्वर्गादिदेशं कुर्वित्यर्थः Sk. २६. V. Mādhava ignores अग्ने etc.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy