SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.६.३२.१. ] [ I.94.II. यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्यैव ते रवः । आदिवसि वनिनो धूमकेतुनाग्नै सख्ये मा रिषामा वयं तवं ॥१०॥ यदयुक्थाः। यदा। त्वं युनक्षि। गन्तारौ। रोहितवर्णावश्वौ। वातवेगौ गमनाय । स्वरथे तदानीं गच्छतः। तव । शब्दः । ऋषभस्येव श्रूयते । अथ त्वम् । व्याप्नोषि । वृक्षान् । धूमकेतुना ज्वालासङ्घन अर्ध स्वनादुत बिभ्युः पतत्रिणो द्रुप्सा यत्तै यवसादो व्यस्थिरन् । सुगं तत्तै तात्केभ्यो रथेभ्योऽग्नै सख्ये मा रिपामा वयं तव ॥११॥ अध स्वनात् । यदा। दवाग्नेः शकलानि । तृणस्य भक्षकाणि । अरण्ये वितिष्ठन्ते । अनन्तरम्। एव । दवाग्निशब्दात् । पक्षिणः । बिभ्यति । शोभनगमनम् । तदरण्यम् । अग्नेः। रथेभ्यो १. ०युत्थाः M. बहुलरूपा इत्यर्थः। यद् यदा ते तव २. अनक्षि P. D. M. अयोजयस्तदानीं | दावात्मकस्य स्वभूता यवसादः। यवसं वनानि दहतः Sy. तृणम्। तस्यात्तारो ज्वालासमूहाः Sk. दावात्मत्वाच्छीघ्रं गन्तुं युनक्षि Sk. १३. शकानि M. ३. आरोचमानौ Sy. १४. यवसादः, यवसानामरण्ये वर्तमानानां ४. लोहितवर्णी। रोहित इत्यग्नेरश्व- तृणानामत्तारः सन्तः Sy. स्याख्या Sy. १५. ऽपितिष्ठ० M. विविधमवतिष्ठन्ते Sy. ५. वातस्य वायोर्जूतं जवो वेग इव वेगो सर्व व्याप्नुवन्तीत्यर्थः Sk. ___ ययोस्तौ। ईदृशावश्वौ Sy. १६. दग्धुं वनप्रवेशानन्तरम् Sy. ६. वनानि दहतः Sy. अधशब्दोऽत्र तदेत्यस्यार्थे । तदा Sk. ७. दृप्तस्य महोक्षस्य शब्द इव गम्भीरो १७. भयं प्राप्नुवन्ति । उत्पतनेन देशान्तरं भवति Sy. वृषभस्येव ... साकाङ्क्ष- गन्तुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुत्वाद् भवतीति वाक्यशेषः Sk. वन्ति किम वक्तव्यमन्येषां तत्रत्यानां ८. ह्याप्नो० P. वृकादीनां भीतिर्जायत इति । अतस्त्वयि ६. वनसम्बद्धान Sy. वनं प्रविशति सर्वे प्राणिनो भयं १०. धूमः केतुः प्रज्ञापको यस्य तादृशेन प्राप्नुवन्तीत्यर्थः Sy. रश्मिना Sy. केतुः पताकोच्यते। धूमः | १८. किञ्च सुगं तत्। तच्छन्दश्रुतेर्योग्यार्थकेतुस्थानीयो यस्य तेन धूमकेतुना । साम- सम्बन्धो यच्छब्दोऽध्याहार्यः। यत् •ज्ज्वालासहितेन ज्योतिषा वा Sk. पर्वतपृष्ठादि अन्यः कश्चिद् गन्तुं न ११. V. Madhava ignores अग्ने etc. शक्नोति सुगं तत् ते तव Sk. १२. ०ग्ने P. द्रप्साः, ज्वालकदेशाः Sy. | १६. षष्ठ्यर्थे चतुर्थी पञ्चमी वा। एषां द्रप्सशब्दः कठिनवचनः। कठिनाः रथानां च त्वदीयानाम् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy