________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.३२.१. ]
[ I.94.II. यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्यैव ते रवः । आदिवसि वनिनो धूमकेतुनाग्नै सख्ये मा रिषामा वयं तवं ॥१०॥
यदयुक्थाः। यदा। त्वं युनक्षि। गन्तारौ। रोहितवर्णावश्वौ। वातवेगौ गमनाय । स्वरथे तदानीं गच्छतः। तव । शब्दः । ऋषभस्येव श्रूयते । अथ त्वम् । व्याप्नोषि । वृक्षान् । धूमकेतुना ज्वालासङ्घन
अर्ध स्वनादुत बिभ्युः पतत्रिणो द्रुप्सा यत्तै यवसादो व्यस्थिरन् । सुगं तत्तै तात्केभ्यो रथेभ्योऽग्नै सख्ये मा रिपामा वयं तव ॥११॥
अध स्वनात् । यदा। दवाग्नेः शकलानि । तृणस्य भक्षकाणि । अरण्ये वितिष्ठन्ते । अनन्तरम्। एव । दवाग्निशब्दात् । पक्षिणः । बिभ्यति । शोभनगमनम् । तदरण्यम् । अग्नेः। रथेभ्यो
१. ०युत्थाः M.
बहुलरूपा इत्यर्थः। यद् यदा ते तव २. अनक्षि P. D. M. अयोजयस्तदानीं | दावात्मकस्य स्वभूता यवसादः। यवसं वनानि दहतः Sy.
तृणम्। तस्यात्तारो ज्वालासमूहाः Sk. दावात्मत्वाच्छीघ्रं गन्तुं युनक्षि Sk. १३. शकानि M. ३. आरोचमानौ Sy.
१४. यवसादः, यवसानामरण्ये वर्तमानानां ४. लोहितवर्णी। रोहित इत्यग्नेरश्व- तृणानामत्तारः सन्तः Sy. स्याख्या Sy.
१५. ऽपितिष्ठ० M. विविधमवतिष्ठन्ते Sy. ५. वातस्य वायोर्जूतं जवो वेग इव वेगो सर्व व्याप्नुवन्तीत्यर्थः Sk. ___ ययोस्तौ। ईदृशावश्वौ Sy. १६. दग्धुं वनप्रवेशानन्तरम् Sy. ६. वनानि दहतः Sy.
अधशब्दोऽत्र तदेत्यस्यार्थे । तदा Sk. ७. दृप्तस्य महोक्षस्य शब्द इव गम्भीरो १७. भयं प्राप्नुवन्ति । उत्पतनेन देशान्तरं
भवति Sy. वृषभस्येव ... साकाङ्क्ष- गन्तुं समर्थाः पक्षिणोऽपि यदा भयं प्राप्नुत्वाद् भवतीति वाक्यशेषः Sk.
वन्ति किम वक्तव्यमन्येषां तत्रत्यानां ८. ह्याप्नो० P.
वृकादीनां भीतिर्जायत इति । अतस्त्वयि ६. वनसम्बद्धान Sy.
वनं प्रविशति सर्वे प्राणिनो भयं १०. धूमः केतुः प्रज्ञापको यस्य तादृशेन प्राप्नुवन्तीत्यर्थः Sy.
रश्मिना Sy. केतुः पताकोच्यते। धूमः | १८. किञ्च सुगं तत्। तच्छन्दश्रुतेर्योग्यार्थकेतुस्थानीयो यस्य तेन धूमकेतुना । साम- सम्बन्धो यच्छब्दोऽध्याहार्यः। यत्
•ज्ज्वालासहितेन ज्योतिषा वा Sk. पर्वतपृष्ठादि अन्यः कश्चिद् गन्तुं न ११. V. Madhava ignores अग्ने etc. शक्नोति सुगं तत् ते तव Sk. १२. ०ग्ने P. द्रप्साः, ज्वालकदेशाः Sy. | १६. षष्ठ्यर्थे चतुर्थी पञ्चमी वा। एषां
द्रप्सशब्दः कठिनवचनः। कठिनाः रथानां च त्वदीयानाम् Sk.
For Private and Personal Use Only