SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७४ १४ I.94.13. ] [ १.६.३२.३. भवति। त इति पूरणम् । तत् त्वं यथात्मीयैर्यथाकाम सञ्चरसीत्यर्थः ।" अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः। मृळा सु नो भूत्वेषां मनः पुनरग्नै सरव्ये मा रिपामा वयं तवं ॥१२॥ अयं मित्रस्य। अयम् । मित्रावरुणयोः। सोमपानाय । स्वर्गादधस्तादागच्छनाम् । मरुतां च। क्रोधः । महान् भवति यदि प्रमादोऽस्माकं भवति क्रुध्यतीत्यर्थ एवं स्थिते तान् यजन् । अस्मान् । सुष्ठु । सुखय। भवतु च। एषां त्वत्प्रसादेनास्मासु । मनः । पुनरपि । देवो देवानामसि मित्रो अद्भतो वसुर्वसनामसि चारुरध्वरे । शमन्त्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिपामा वयं तव ॥१३॥ देवो देवानाम्। देवः । देवानाम् । असि। सखा। महान् । वसुः। वसूनामिति वसवो देवास्तेषामपि वासयिता भवसि। कल्याणस्त्वम्। यज्ञे। सुखे। स्याम। तव। २३ बाधेष १. सुखेन गन्तुं शक्यमतस्तावकेभ्यस्त्वदी- वाक्यशेषः Sk. येभ्यो रथेभ्यश्च तदरण्यं सुगं भवति। १२. महान् भवति । अद्भत इत्येतन्महन्नाम। पूर्व प्रवृत्तालाग्रेस्तृणादिषु दग्धेषु तस्मात् क्रोधाद् इममग्नेः स्तोतारं मिसत्सु त्वदीया रथाः प्रतिबन्धमन्तरेण । त्रावरुणो रक्षतामिति शेषः Sy. पश्चाद् गच्छन्तीति भावः Sy. १३. यदिर्यप्र० स. १४. स्थि P. २. तत्वं P. D. ३. त्मियैथाका० M. १५. सुखाय P. D. सुष्ठु मृडय Sy. ४. V. Madhava ignores अग्ने etc. १६. चैष चैषन् P. चैष M. ५. अग्नेः स्तोता Sy. मरुताम् Sy. १७. त्वां प्रादेना० P. ६. मित्रस्य अहरभिमानिनो देवस्थ। वरुण- १८. मनसः M. प्रसन्नं भवतु Sy. पुनरप्य____स्य राज्यभिमानिनश्च सम्बन्धिने Sy. स्मासु सानुग्रहचेतसो भवन्त्वित्यर्थः Sk. ७. ०त्रस्य वरु० P. ८. धारणायावस्थाप- १६. V. Madhava ignores अग्ने etc. नाय भवतु। मित्रावरुणाविममग्नेः २०. हविर्वहनादयुपकारकरणान्महन्मित्रमसि स्तोतारं धारयतामित्यर्थः Sy. Sk. २१. सर्वेषां धनानाम् Sy. ६. ०स्ताददाग० M. ०च्छतं P. धनानां च त्वं धनमसि धनकार्यकर अवस्ताद् गच्छतां स्वर्गलोकस्याधस्ता- त्वात् Sk. २२. सयिता P. दन्तरिक्षे वर्तमानानाम् Sy. निवासयिता भवसि। अतोऽस्माकं अवशब्दोऽपत्यस्य स्थाने । अस्मदयज्ञाद- वसूनि देहीत्यर्थः Sy. २३. शोभनोऽसि पगच्छताम् Sk. Sk. २४. यज्ञगृहे Sy. शरणस्थाने १०. Omitted by P. Sk. २५. प्राप्नुयामेत्यर्थः Sk. ११. साकाङ्क्षत्वात्प्रसादेन व्यावर्ततामिति २६. त्वत्सम्बन्धिनि शर्मणि यज्ञगृहे Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy