________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.३२.५. ]
४७५
[ I.94.15.
सर्वतः पृथुतमे।
तत्ते भद्रं यत्समिद्धः स्खे दमे सोमाहुतो जरंसे मृळयत्तमः । दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिपामा वयं तव ॥१४॥ तत्ते भद्रम् । तत् । तव । कल्याणम् । यत् त्वम् । प्रज्वलितः । स्वे। यज्ञगृहे। सोमनाहुतः
। यच्च त्वं धनम। च। यजमानाय। प्रयच्छसि। अग्ने सख्य
इति।
यस्मै त्वं सुंद्रविणो ददाशोऽनागास्त्वमंदिते सर्वतोता । यं भद्रेण शव॑सा चोदयासि प्र॒जाव॑ता राधसा ते स्याम ॥१५॥ यस्मै। यस्म। त्वमग्ने ! शोभनधन! प्रयच्छसि। अपापवादम् । अखण्डित !
१. सप्रथस्तमे सर्वतः पृथुतमेऽतिशयेन मा रिषाम etc.
विस्तीर्णे Sy. तव स्वभूतेऽग्निलोकाख्ये | १५. Omitted by P. यजमानाय Sy. ...। अथवा शर्मेति गृहनाम । गृहे स्याम अग्निरप्यदितिरुच्यते। तस्यैषा भवति तव सम्बन्धिनि सर्वपृथुतमे। त्वया दीय- ... यस्मै त्वं सुद्रविणो ददासि। मानमत्यन्तविस्तीर्ण गृहं वयं प्राप्नुयामे- अनागास्त्वम्। अनपराधत्वम् । अदिते। त्यर्थः Sk.
सर्वासु कर्मततिषु। आग २. V. Madhava ignores अग्ने etc. आपूर्वाद् गमेः। एन एतेः। किल्बिषं ३. तच्चेष्टितं कर्म वा Sk.
किल्भिदम्। सुकृतकर्मणो भयम्। ४. भजनीयं, प्रशस्तमित्यर्थः Sy.
कीर्तिमस्य भिनत्तीति वा। यं भद्रेण। ५. यत्वं P. ६. ०त M.
शवसा बलेन। चोदयसि। प्रजावता ७. स्वकीय उत्तरवेदिलक्षणे निवासस्थाने च राधसा (धनेन) ते वयमिह स्या
Sy. ८. ०सोमना० M. हुतेन मेति N. II. 23-24.
सोमरसेन सन्तर्पितः सन् Sy. | १६. ०नं D. सुद्रविणः। शोभनानि द्रवि६. सुदेवाः M. १०. ऋत्विग्भिः स्तूयस णानि धनानि यस्य Sy. सुबलो वा Sk.
इति यदस्ति तद् भद्रमित्यर्थः Sy. | १७. प्रयच्छसि स यजमानः समृद्धो भवति Sy. होतृत्वात् . . . देवताः। स्तूयसे वा १८. अपापत्वं पापराहित्येन कर्मार्हताम् Sy. ऋत्विग्भिः Sk. ११. अतिशयेना- | १६. अखण्डनीयाग्ने Sy. अदितिर्देवमाता। स्माकं सुखयिता भूत्वा Sy. यष्टणां तच्छब्देनेदं सोऽयमित्यभिसम्बन्धात्
च स्तोतणां च Sk. १२. त्वद् D. पुत्रस्याग्नेरभिधानम्। अदितेः पुत्रे१३. रत्नं रमणीयं कर्मफलं द्रविणं धनम् Sy. त्यर्थः । अथवा अदितिशब्दोऽदीनपर्यायः । १४. V. Madhava ignores रत्नम् । अदीन। क्षयवजितेत्यर्थः Sk.
For Private and Personal Use Only