________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५३
१.६.२४.१. ]
[ I.92.1. I.92. एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते । निष्कण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः॥१॥
एता उ त्याः। तोः । एताः । उपसः। प्रज्ञानम् । अकृण्वन् । पूर्वे। अर्थे । अन्तरिक्षलोकस्य प्राच्या रुध्ये मृदमिव ( ? )। दीप्तिम् । अञ्जते । कोशाद् आयुधानि । निष्कृण्वानाः । वीरा इव । प्रतियन्ति । गन्त्र्यः । आरोचमाना उपसः। मातृस्थानीयाः। निरुक्तं च द्रष्टव्यम्।
I
१५
१. एतास्ता उषसः केतुमकृषत प्रज्ञानम्। १२. एवं ... स्वभासा जगत्संस्कुर्वाणाःSy.
एकस्या एव पूजनार्थे बहुवचनं स्यात्। कृणोतिरत्र सामर्थ्यात्कृषेरर्थे द्रष्टव्यः। पूर्वेऽर्धेऽन्तरिक्षलोकस्य समजते भानुना। निष्कर्षन्तः Sk. निष्कृण्वाना आयुधानीव धृष्णवः।। १३. धर्षणशीला योद्धारः Sy. निरित्येष समित्येतस्य स्थाने N. | आयुधानीव धृष्णवः। धर्षयितारो 12.7.
यथा कोशेभ्यः खड्गानिष्कर्षन्तो २. Omitted by P. and D. व्यक्तीकुर्वन्ति तद्वदित्यर्थः । अथवा...
तच्छन्दश्रुतेश्च योग्यार्थसम्बन्धो यच्छ- पूर्वे अर्धे अन्तरिक्षस्य द्युलोकस्य वा ब्दोऽध्याहार्यः। याः पूर्वेष्वप्यहःस्वकार्षु- दीप्तिं गमयन्ति । प्राणिनां च प्रकाशरेतास्ता उषसः। एकस्या एवोषसः द्वारेण प्रज्ञानं कुर्वन्ति। पूर्वाधं च धुलोपूजनार्थमेतद् बहुवचनम्। भवन्तो मे कस्यान्तरिक्षस्य वा दीप्तं कुर्वन्तीगुरव इति यथा। अवयवभेदापेक्षं त्यर्थः। कथम् ? निष्कृण्वाना आयुधावा। भिन्नेष्वहस्सूषोभेदात् बह्वय नीव। निरित्येष समित्येतस्य स्थाने। एवोषसः Sk.
संस्कुर्वन्त आयुधानीव धृष्णवः। यथा ३. प्रभातकालाभिमानिन्यो देवताः Sy. परिमार्जनादिभिः संस्कारैः संस्कुर्वन्त ४. अन्धकारावृतस्य सर्वस्य जगतः प्रज्ञा- आयुधानि योद्धारो दीप्तानि कुर्वन्ति
पकं प्रकाशम् Sy. ५. कुर्वन्ति Sk. तद्वदित्यर्थः Sk. ६. प्राचीनदिग्भागे Sy. सप्तमीनिर्देशात् | १४. प्रतिदिवसं गच्छन्ति Sy. यत आगस्थिता इति वाक्यशेषः Sk.
तास्तत्रैव प्रतिगच्छन्ति । यत आदित्या७. धुलोकस्यान्तरिक्षस्य वा Sk.
दुत्पन्नास्तत्रैव प्रलीयन्त इत्यर्थः Sk. ८. The words प्राच्यां रुध्ये मृदमिव १५. गावः । उषसोऽत्र गाव उच्यन्ते Sk. _seem to be doubtful. They | १६. अरुषतिर्गतिकर्मा। गमनस्वभाविकाःSk.
are quite irrelevant. १७. सूर्यप्रकाशस्य निर्मात्र्यो जगज्जनन्यो ६. भानुमिति तृतीयार्थे द्वितीया। अञ्जि- वा। ... एवंविधा उषसोऽस्मान्
य॑क्त्यर्थः। भानुना व्यञ्जन्ति। स्वया रक्षन्त्वित्यर्थः Sy.
भासा सर्व व्यक्तीकुर्वन्तीत्यर्थः Sk. सर्वस्य निर्मात्र्यो वा Sk. १०. अज्जते D. व्यक्तीकुर्वन्ति Sy. | १८. N. 12. 7. ११. यथाऽसिप्रभृतीन्यायुधानि संस्कुर्वन्ति Sy. | १९. V. Madhava ignores उ
For Private and Personal Use Only