________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५२
I.91.23. ]
[ १.६.२३.३. त्वम् । पशून् । त्वम्। विस्तारितवानसि तेजसा। विस्तीर्णम्। अन्तरिक्षम्। त्वम् । ज्योतिषा। नैशं तमः। विनिवारितवानसि।'
देवेन नो मनसा देव सोम रायो भागं सहसावन्न॒भि युध्य । मा त्वा नदीशिपे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥२३॥
देवेन नः। दीप्तैन । अस्माकम् । मनसा। देव ! सोम ! धनस्य। भागम्। बलवन् ! अभियुष्य । मा। त्वा । पयति कश्चित् । त्वं हि बलस्य । ईशिषे। उभयेभ्यः परेभ्योऽस्मदीयेभ्यश्च ।
गवामन्वेषणेऽस्मान। प्रकर्षण ज
१९ यमस्मदर्थमिति ।
१. अन्त्वं M. २. आत्मीयेन प्रकाशेन Sy. १३. ईश्वरो भवसि Sy. ___ आदित्याख्येन Sk.
वीर्यस्य स्वाम्यसि। यस्मादत्यन्तशूरो३. अस्मदृष्टिनिरोधकमन्धकारम् Sy. ऽसि। अत्यन्तशूरत्वाच्च प्रतिबन्धका४. विवृतं विश्लिष्टं विनष्टं कृतवानसि Sy. रिणो हन्तुं समर्थ इत्यर्थः Sk. ५. ओषधिजननादि हि सर्व धर्मायत्तम्। १४. उभयेषां युध्यमानानां सम्बन्धिनः Sy.
धर्मश्च यागादिः सोमायत्तः। अतः सोम- उभयशब्दः शत्रुविषयः।अपादानपञ्चमीसाध्ययागादिद्वारकर्मत्वादोषध्यादीनामि- श्रुतेश्च योग्यक्रियाध्याहारः। आत्मीये
दमुच्यते त्वमिमा ओषधीरित्यादि Sk. भ्योऽस्मदीयेभ्यश्चोभयेभ्योऽपि शत्रुभ्यो ६. देवेनेत्यत्र सामर्थ्याद्दीव्यतिर्दानार्थः । धनान्यपहृत्य। अथवा उभयशब्दः ___ देवेन दानाभिमुखेन Sk.
प्रयोजनवचनः। सामर्थ्याच्चतुर्थी चैषा ७. अस्मानभिलक्ष्य ... प्रेरय। यद्वा। द्वितीयार्थे । यानि चास्माकमिह लोके
नोऽस्माकं ... धनस्य भागं भक्तारम- प्रयोजनानि यानि च परत्र तेभ्य पहर्तारं शत्रुम् ... आभिमुख्येन सम्यक् उभयेभ्यः। ऐहलौकिकपारलौकिककार्य
प्रहर Sy. अस्मान् प्रति Sk. मित्यर्थः Sk. ८. त्वदीयया बुद्धया Sy.
१५. सङ्ग्रामे Sy. गाव इष्यन्ते यत्र प्राप्तुं सा ६. बलन् P.
गविष्टिरिष्टिस्तत्र । यज्ञ इत्यर्थः Sk. १०. अभियुध्यतिर्गतिकर्मा। सामर्थ्या- १६. ०णास्मान् M.
च्चात्रान्तर्णीतण्यर्थः। अभिगमय। १७. अस्मदीयमुपद्रवं परिहर Sy. देह्यस्मभ्यमित्यर्थः Sk.
___ ज्ञानेन चात्र तत्पूर्वकं दानं लक्ष्यते। प्रक११. त्वां कश्चिदपि शत्रुः . . . क्लेशेनाततं र्षेण देहीत्यर्थः Sk.
मा कार्षीत् । मा हिंसीदित्यर्थः Sy. १८. ०व्यास्म M. मा च त्वां ददतमातनत्। आतनिरत्र | १६. Ms. D. puts the figure ॥९१॥ सामर्थ्यात्प्रतिबन्धार्थः। प्रतिभान्त्सीत्। here to indicate the end of भवतो ददतः प्रतिबन्ध मा कश्चित् the ninetyfirst hymn. No कार्षीदित्यर्थः Sk.
such number is given in P. १२. Omitted by P.
and M.
For Private and Personal Use Only