________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.६.२३.२. ]
४५१
[ I.91.22. समर्थम् । ददाति । गृहे शूरम् । यज्ञसभयोश्च यः स्वकीया॑त्मीयं पितरमस्य पितायमिति श्रावयति तं ददाति । यः । हविः सोमाय ददाति । अस्मै यजमानाय ।
अपाळहं युत्सु पृतनासु पनि स्वर्षाम॒प्सां वृजनस्य गोपाम् । भरपुजां सुक्षितिं सुश्रवसं जयन्तं त्वामर्नु मदेम सोम ॥२१॥
अपाळ्हं युत्सु । शत्रुभिरसोडम् । युद्धेषु। पृतनासु । पालयितारम् । दिवः सम्भक्तारम् । अपां दातारम् । बलस्य। गोपायितारम्। सङ्ग्रामेषु प्रादुर्भवन्तम्। सुनिवासम्। सुकीर्तिम् । जयन्तम्। त्वाम् । अनुमदेम स्तोत्रैः। सोम !
त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनय॒स्त्वं गाः । त्वमा ततन्योर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥२२॥ त्वमिमाः। त्वम् । इमाः। ओषधीः। सोम! विश्वाः । अजनयः । त्वम् । उदकानि ।
१. सदनं गृहम्। तदहम्। गृहकार्यकुश- ___ यद्वा अप्साम् अप्सातृकं भक्षकरहितम् । लमित्यर्थः Sy.
सर्वेषामनुग्राहकमित्यर्थः Sy. सदनं गृहम्। तत्र च साधुम् Sk. १०. सेवितारम् Sk. २. विदन्त्येषु देवानिति विदथा यज्ञाः। ११. वृज्यतेऽनेनेति वृजनं बलम्। तस्य गोपां तदर्हम् । दर्शपूर्णमासादियागानुष्ठान- गोपयितारं रक्षितारम् Sy. परमित्यर्थः।...सभायां साधुम् । सकल- | १२. भ्रियन्ते एषु हवींषीति भरा यागास्तेषु शास्त्राभिज्ञमित्यर्थः Sy.
प्रादुर्भवन्तम् Sy. ३. विदथ्यं सभेयम्। विद्वत्समाजः सभा। जनिरत्र सामर्थ्याज्जयतेरर्थे । जेतारम् Sk. तत्र च साधुम् Sk.
१३. स्वन्नं सुधनं वा Sk. ४. पिता श्रूयते प्रख्यायते येन पुत्रेण तादृशम् १४. शत्रूनभिभवन्तम् Sy.
Sy. पितृणां च श्रोतारम् । विनीत- १५. त्वामनुनिशम्य। श्रुत्वेत्यर्थः Sk. मित्यर्थः Sk.
१६. स्वामनुलक्ष्य . . . हर्षयुक्ता भवेम Sy. ५. ०ळे P.
___ प्रहृष्टाः स्यामेत्यर्थः Sk. ६. अनभिभवनीयम् Sy.
१७. ०मः M. ___ अनभिभूतपूर्वम् Sk.
१८. ०मा D. ७. जयस्य पूरयितारम् Sy. | १६. भूम्यां वर्तमानाः Sy. ___यष्टणां च स्तोतृणां च Sk. २०. जनयसि Sk. ८. ०वा M.
२१. तासामोषधीनां कारणभूतानि वृष्टयु___ स्वर्गस्य सनितारं दातारम् Sy. दकानि Sy. ६. अपां वृष्टिलक्षणानामुदकानाम् ...। वृष्टिलक्षणान्युदकानि Sk.
For Private and Personal Use Only