________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४५०
[ १.६.२२.५.
I.9I.20. ] अन्नान्यस्माकम् । उत्तमानि । कृणुष्व । पीतसोमो हि न परत्र क्षुध्यति ।
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभृरस्तु यज्ञम् । गयस्फानः प्र॒तरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥१६॥
या ते धामानि। यानि । तव । तेजांसि । हविषा । यजन्ति। तानि । तव। विश्वानि भवन्तु सहानितैः (?) परिभूः। अस्तु। यज्ञम् । सोम इति परोक्षम्। गवां वर्धयिता। प्रकर्षेण तारकः । शोभनवीरः । पुत्राणामहन्ता सन्। प्रगच्छ । गृहान् ।
सोमो धेनुं सोमो अन्तमाशं सोमो वीरं कर्मण्यं ददाति । सादन्यं विदुयं सभेयं पितृश्रवणं यो ददाशदस्मै ॥२०॥ सोमो धेनुम् । सोमः । धेनुम् । सोमः । अश्वम् । आश गन्तारम् । सोमः । पुत्रम्। कर्मणि
१. वि चिन्नान्य० P.
व्यानि धामानि तैः सर्वैरिमं यज्ञं परिअस्माभिर्भोक्तव्यानि हविर्लक्षणानि | गृहाणेत्यर्थः Sk. वा Sy.
६. गयस्य गृहस्य धनस्य वा वर्धयिता ... कीर्तिमन्नानि धनानि वा Sk.
गय इति गृहस्य धनस्य च नामधेयम् । २. धारय Sy.
तेषां स्फायिता वर्धयिता Sy. ३. युप्रभृतिष्ववस्थितानि Sy.
अपत्यस्य धनस्य गहस्य वा वर्धयिता Sk. स्थानानि नामानि जन्मानि वा तेजांसि १०. दुरितात् तारयिता Sy. वा Sk.
तरतिरत्र वृद्ध्यर्थः। वर्धयिता च सर्वा४. चरुपुरोडाशादिना Sy.
र्थानाम् Sk. ५. ०ति M.
११. शोभनर्वीरैरुपेतः Sy. __ यजमानाः पूजयन्ति Sy.
शोभना वीरा देया यस्य स सुवीरः। ६. परितो भावयितृणि परितः प्राप्तानि | शोभनानां च पुत्राणां दातेत्यर्थः Sk.
सन्तु। यद्वा त्वदीयानां तेषां सर्वेषां १२. वीर्याज्जायन्त इति वीराः पुत्राः । तेषाधाम्नामस्मदीयो यजमानः परिभू- महन्ता Sy. र्यज्ञं प्रति परिग्रहीता यागेन स्वीकर्ता | अहन्ता च वीराणाम् Sk. . . . भवतु Sy.
१३. प्राचीनवंशादिलक्षणानस्मदीयान् गृहान् ७. परिपूर्वो भवतिः सर्वत्र परिग्रहार्थे । । 'गृहा वै दुर्याः' (TS. ६.२.६.१.) इति
उभयत्र बहुवचनस्य स्थाने एकवचनम्।। | श्रुतेः Sy. परिगृहीतृणि सन्तु Sk.
| १४. सवत्सां दोग्ध्रीं गां ददाति Sy. ८. अस्मदीयमध्वरम् Sy.
१५. लौकिककर्मसु कुशलम् Sy. कर्मसु इमं मदीयं यज्ञम्। यानि तव यष्ट- साधुम्। सर्वकर्मसु योग्यम् Sk.
For Private and Personal Use Only