________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४६
१.६.२२.३. ]
[ I.91.18. आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥१६॥
आप्यायस्व। पूर्णो भव रसेन । सङ्गच्छताम् । ते। सर्वतः। सोम ! वर्षणनिमित्तमन्धो द्रोणकलशं प्रति । भव । अन्नस्य । सङ्गमनाय।
आ प्यायख मदिन्तम सोम विश्वेभिरंशुभिः । भवा नः सुश्रवस्तमः सखा वृधे ॥१७॥
आप्यायस्व मविन्तम। आप्यायय रसम्। सोम! मादयितः! विश्वाभिः। लताभिः। भव। अस्माकम् । स्वन्नतमः । सखा। वर्धनाय।
सं ते पयासि समु यन्तु वाजाः सं वृष्ण्योन्यभिमातिषाहः । आप्याय॑मानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥१८॥
सं ते पयांसि। संयन्तु । त्वत्तः। रसाः। सम् । एव। यन्तु । अन्नानि । संयन्तु । वर्षणनिमित्तानि। शत्रूणामभिभवितः ! आप्यायमानः। अमृतत्वाय। सोम! दिवि च।
१. ० M. वर्धस्व Sy; Sk. १५. हविर्लक्षणान्यन्नानि Sy. १६. ०नि० २. त्वया संयुक्तं भवतु Sy. ३. तेव P. | M. वीर्याणि Sy. अभिमातीनां ४. वृषत्वं, वीर्य सामर्थ्यम् Sy.
शत्रूणां हन्तुः Sy. बलानि रसा वा Sk. अपठितमपि बलनामैतत् । रसवचनो वा १७. Sy. and Sk. treat 'अभिमातिसामर्थ्यावत्र वृष्ण्यशब्दः । बलं रसो वा OTE:' as a genitive sing. Sk. ५. भाव P. अस्माकमन्नप्रदो qualifying a'. As the text
भवेत्यर्थः Sy. ६. लाभायेत्यर्थः Sk. stands at present, V. M. ७. आ समन्ताद् वृद्धो भव Sy.
seems to construe it in the ८. सुष्ठु मदकरेत्यर्थः Sk.
voc. sing. qualifying सोम ९. सोमस्यावयवा अंशव उच्यन्ते Sk. against the rules of accent. १०. ०नमतः P.D. M. सुधनतमः This irregularity can be सुकीर्तितमो वा Sk.
avoided if we read शत्रूणामभि११. संयच्छन्तामस्माभिस्सह Sk.
#fag: in the ablative case १२. क्रियाग्रहणं कर्तव्यमिति कर्मणः qualifying त्वत्तः.
सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी.. तव Sy. हिसितणामभिभवितुः। अथवा ते अभिV. M. takes 'ते' (genitive) in मातिषाहः। उभयत्र तृतीयार्थे षष्ठी। the sense of त्वत्तः (ablative.') सङ्गच्छता त्वया हिंसितणामभिभवित्रा It can also be taken in the पयांसि वसतीवर्येकधानालक्षणान्युद sense of instrumental. See कानि । समुयन्तु वाजाः सवनीयपुरोडाशnote ple of this stanza
हविर्लक्षणान्यन्नानि बलानि रसा वा Sk. तव स्वभूतानि। त्वदीयानीत्यर्थः Sk. १८. समन्ताद् वर्धमानः सन् Sy. १३. श्रयणार्थानि क्षीराणि Sy.
१६. अस्माकम् ... अमरणत्वाय Sy. वृष्टिलक्षणान्युदकानि Sk.
अथवाऽमृतशब्दो देवतावचनः। अम१४. उकारः पदपूरणः Sk.
तेभ्यो देवतार्थमित्यर्थः Sk.
२१
For Private and Personal Use Only