________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.91.15. ]
४४८
[ १.६.२१.५. गयस्फानौ अमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सौम नो भव ॥१२॥
गयस्फानः। धनस्य वर्धयिता । रक्षसां हन्ता । धनानां लम्भयिता। पुष्टेवंर्धयिता । कल्याणं मित्रम्। भव । सोम ! अस्माकम् । ‘गयस्फानोऽमीवहेति गवां न स्फावयिता'इति तु ब्राह्मणम् । सोम रासन्धि नौ हुदि गावो न यवसेष्वा । मर्य इव स्व ओक्यै ॥१३॥
सोम रारन्धि। सोम! रमस्व । अस्माकम् । हृदये । गावः । इव । तृणेषु। मनुष्य इव च । स्वे । गृहे।" यः सौम सख्ये तव रारणदेव मयः । तं दक्षः सचते कविः ॥१४॥
यः सोम सख्ये। यः। सोम! तव। सख्ये। रमते। देव! मनुष्यः। तम्। समर्थः । स्तोता । सेवते स्तोतुम्। उरुष्या णो अभिशस्तः सोम नि पाचंहसः । सखा सुशेव एधि नः॥१५॥
उरुष्या णः। रक्ष। अस्मान् । अभिशंसनात् । सोम ! निरक्षास्मान् । आहेन्तुः। सखा। सुसुखः । भव । अस्माकम् ।
१. व्यप्सानः P.
१४. च। स्वे। गृहे missing M. २. अपत्यस्य धनस्य गृहस्य वा Sk. १५. V. Madhava ignores आ ३. अमीवानां रोगाणां हन्ता Sy. १६. ०मः M. १७. त्वदीये सखित्वे निमित्त__हिसितणाम् Sk. ४. दातेत्यर्थः Sk. भूते सति Sy. देवानां मनुष्याणां च कि ५. सम्पदः Sy. ६. Omitted by M. सख्यम् ? यष्टव्या देवा यष्टारो मनुष्या ७. ०णमि० P. D. शोभनानि मित्राणि इति । तस्मिन् सख्ये तव त्वदीये। यागे सुमित्राणि तानि करोतीति सुमित्रयति।
इत्यर्थः Sk. १८. रमयते P. ... शोभनानां मित्राणां कर्ता Sk.
अत्यन्तम् Sk. १६. सर्वकार्यसमर्थः
Sy. दक्षो बलं वृद्धि वा Sk. ८. ०यप्सानो P. ६. ०वा P. १०. अत्यर्थम् Sk. ११. यथा गावः...
| २०. क्रान्तदर्शी Sy. मेधावी Sk. शोभनतृणेषु...आभिमुख्येन रमन्ते Sy. |
| २१. सर्वकार्यसमर्थस्त्वं सचते सेवसे।
अनुगृह्णासीत्यर्थः Sy. बलं वृद्धि वा १२. यवसवत्सु देशेषु Sk.
प्राप्नोतीत्यर्थः Sk. २२. ०ष्य M. १३. यथावा...मरणधर्मा मनुष्यः...स्वकीये
२३. अभिशापरूपानिन्दनात् Sy. • • • गृहे पुत्रादिभिः सह रमते |
अभिहिंसितुः Sk. २४. रेक्षा० M. तवदस्माभिर्दत्तेन हविषा तृप्तः... सन् | उरुष्यती रक्षाकर्मा N. 5. 23. अस्मास्वेवावतिष्ठस्व। नान्यत्र गच्छेति | २५. ०स्मा हान्तु P. निदर्शनद्वयस्य तात्पर्यार्थः Sy. ___ अस्मत्कृतात् पापात् Sy. पापादपि Sk.
For Private and Personal Use Only