________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
9
सप्त देवनद्यः ।
1.32.14. ]
१
४
५
स त्वमसुरेभ्यः। अजयः। गाः । अजयश्च । सोमम् । अवासृजः। सरणाय। सप्त। सिन्धून् गङ्गाद्याः
१४८
Acharya Shri Kailassagarsuri Gyanmandir
[ १.२.३८.४.
नास्मै॑ वि॒द्युन्न त॑न्य॒तुः सि॑षेच॒ न यां मिहि॒मति॑रधा॒दुनि॑ च । इन्द्र॑श्च॒ यद्य॑यु॒धाते॒ अहि॑श्चा॒ताप॒रीभ्यो॑ म॒घवा॒ वि जिग्ये ॥१३॥
नामै विद्युत् | अहिघरूपं धारयन्निन्द्रस्य वधार्थं विद्युदादीनकरोत् सर्वानेव तानिन्द्रो
५
१०
।
जिगाय । न । अस्मा इन्द्राय । वारणार्थमभवत् । विद्युत् । नच । गर्जितशब्दः । नच । याम् । वृष्टिम् । अकरोत्। अशनिम्। च । यदा । इन्द्रः । च । अहिः । च । युयुधाते । तदानीम् । विद्युदादिव्यति
११
१२
रिक्ताभ्योऽपि मायाभ्यः । विजिग्येऽहिम् । इन्द्रः ।
१. तमजयः Sk. २. जयश्च M. ३. तदैव गाः सोमं च तदैवानुज्ञातवान् गमनाय । अवसर्गो ह्यभ्यनुज्ञा Sk. ४. सिन्धु M. ५. गः गाद्याः M.
सप्तसंख्याका नदी । गङ्गा हि सप्तधा स्त्रोतोवती । ता वाऽन्या वा प्रधानभूता नदी: Sk.
६. देव omitted by P. देवनदी : S. ७. V. Mādhava ignores इन्द्र । शूर ८. इन्द्रस्वभूता इति वा Sk. ९. यदेन्द्रश्चाहिश्च परस्परं युयुधाते तदेते न सिषिधुः Sk.
१०. स्तनयित्नुः Sk. ११. मायामेभ्यः P. अपरेभ्योऽपि मघवैव विजिग्ये ।... इन्द्रो यां वृष्टिं वितस्तार तत्प्रत्युप
या॒तार॒ कर्मपश्य इन्द्र हृदि यत्ते॑ ज॒नुषो॒ भीरग॑च्छत् ।
नव॑ च॒ यन्न॑व॒ति॑ि च॒ स्रव॑न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजांसि ॥ १४ ॥
१३
१४
१५
अहेर्यातारम् । इन्द्रो वै वृत्रं हत्वा नातिमन्यमानः पराः परावतो जगाम तत्राह अहेरसुरस्य । हन्तारं त्वत्तोऽन्यम्। कम्। अपश्यः । इन्द्र ! आयातिर्वधकर्मा | हृदये । यत् । तव भयम् । आतं
१६
१७
१३
१६
२०
२१
२
वृत्रम् । जघ्नुषः । यदा त्वम् । नव । च । नवतीः । च । नदीः । उदकानि । अतरः । श्येनः । इव शीघ्रम् ।
२३
भीतस्त्वमिति ।
For Private and Personal Use Only
कारार्थम् । सापि ह्रादुनिर्ह्रात्कारः हनहनशब्दः ... नासाधयन् । इन्द्रजयमहेरपनयं च Sk. १२. ०ग्योहिम D. by M. १५. तत्र ह D. १६. आयाहिर्व ० P.
याति० S. १७. यस्मात् Sk. १८. भवम् M. एनमन्यो हनिष्यतीतीदृशं भयं हृदये यस्मादुत्पन्नमित्यर्थः Sk. १६. Omitted by M. २०. नवनीतिश्च M. २१. अद० M. २२. अतिर P. अतर M. यद् भीतस्त्वं नवनवतिर्नदी लोकत्रयं च तीर्त्वाऽहं हन्तुं त्वरया गतः Sk. २३. भित० P.
१३. Omitted १४. ० न्यनामः P. तद्राह M. तदाह S.
आयतिर्व० M.