SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.३८.२. ] १४७ [I.32.12. दासपत्नीरहिंगोपा अतिष्ठनिरुद्धा आपः पणिनैव गावः। अपां बिलमपिहितं यदासीदृत्रं जघन्वाँ अप तद्ववार ॥११॥ दासपत्नीः। दासाधिपत्न्यः। अहिना गुप्ताः। अतिष्ठन्। निरुद्धाः । आपः । असुरैरिव । गावस्तत्र । अपाम् । बिलम् । अपिहितम् । यत् । आसीत् । वृत्रम् । जघ्निवान् । अपववार । तदिति । अश्व्यो वारौ अभवस्तदिन्द्र सके यत्त्वा प्रत्यहन्देव एकः । अजयो गा अजयः शूर सोममासृजः सतवे सप्त सिन्धून् ॥१२॥ अश्व्यो वारः। यदा तव प्रतिबोधनार्थमसुरैः पीड्यमानः । कश्चित् । देवः। त्वां त्वदीये । वजे। निहन्ति । तदा त्वम् । अश्वपृष्ठस्थः। दंशानां वारको वाल इव। भवसि शत्रूनुभयतो हंसि १ . १४१५ १. पत्नी M. दासपत्नी साधि- | ७. निर्गमनबिलम् Sk. पन्यः। दासो दस्यतेः। उपदासयति ८. अभिहि. M. घटितम् Sk. ६. आ P. कर्माणि। अहिगोपा अतिष्ठन्। अहिना | १०. मेघं तद्रक्षितारमसुरं वा Sk. गुप्ताः। अहिरयनात्। एत्यन्तरिक्षे। ११. जनिवन P. अयमपीतरोऽहिरेतस्मादेव। निर्हसितो १२. आववार P. अपवार D. पसर्गः। आहन्तीति। निरुद्धा आपः मेघे नभसि व्याप्तेऽपां निर्गमनाथ पणिनेव गावः। पणिर्वणिग्भवति । पणिः पणनात्। वणिक् पण्यं तवारमुद्घाटितवान् Sk. नेनेक्ति। अपां बिलमपिहितं १३. तावत् M. Omitted by P. यदासीत्। बिलं भरं भवति बिभर्तेः। १४. दीप्यमानः सर्वायुधकुशलः Sy. वृत्रं जनिवान्। अपववार तत्। वृत्रो । १५. त्वां ... प्रतिकूलत्वेन प्रहृतवान् Sy. वणोतेर्वा वर्ततेर्वा वर्धतेर्वा N. 2. 17. १६. तदानीं त्वम्...अश्वसम्बन्धी वालोऽभवः। २. दासो विश्वोपक्षपणहेतुव॒त्रः पतिः यथाश्वस्य वालोऽनायासेन मक्षिकास्वामी यासां...ता आपः Sy. दीन्निवारयति तद्वद् वृत्रमगणयित्वा दासः कर्मकरः। श्रमादिभिर्वाऽऽत- निराकृतवानि पेन वा क्षीणशक्तिः । पीतमात्रा एवं- अश्व्यः अश्वपृष्ठे साधु स्थिरयानः Sk. नं पान्तीति तस्य पालयित्रय आपो | १७. बाल D. पाव P. दासपल्यः Sk. वाहिता वारः। अश्ववारः शत्रूणां वारो ३. मेघेन गुप्तास्तदुदरस्था आपः Sk. वा। ... युद्धे वाऽपठितः। ...हे इन्द्र ४. तेन वाऽसुरेण वा तिष्ठन्ति Sk. यदा त्वं वनं गृहीतवान् वृत्रयुद्धार्थ यदा ५. पणिनामकोऽसरो गा अपहत्य बिले च देवेष्वेक एव देवो मरुद्गणस्त्वां प्रति गतवांश्च । तदा त्वश्व्यो वारोऽभूरिति स्थापयित्वा बिलद्वारमाच्छाद्य यथा वाऽर्थः। त्वया यदा वने गृहीते युद्ध निरुद्धवांस्तथेत्यर्थः Sy. प्रवृत्ते वा मरुत एव त्वां प्रति जग्मुः। पणिर्वणिगुच्यते । यथा विक्रयाथं वणिजा ... अथवा सकेणेति। टार्थे डि। निरुद्धा गावस्तिष्ठेयुस्तद्वदतिष्ठन्नापः वृत्रायुधवचनं चायुधसामान्यत्वात्। ... Sk. यदा सकेणायुधेन त्वां प्रहृतवान् वृत्रस्तवा ६. तन्त्रावां M. निरुद्धानाम् Sk. त्वमेक एव दानादिगुणयुक्तः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy