SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.32.10. ] १४६ [ १.२.३७.५. अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहित शरीरम् । वृत्रस्य निण्यं व चरन्त्यापो दीर्घ तम आशयदिन्द्रशत्रुः ॥१०॥ अतिष्ठन्तीनाम् । अतिष्ठन्तीनाम् । अस्थानानाम् । अपाम् । मध्ये। वृत्रस्य । शरीरम् । अन्तहितम् । प्रतिगच्छन्ति । आप इन्द्रस्य वृत्रं निलीनं दर्शयितुं तत इन्द्रेण हतः। वृत्रः । दीर्घम् । तमः। आशयन् ममारेति । १. तत्र काष्ठा इत्येतदनेकस्यापि सत्त्वस्य सम्भवति Sy. (नाम) भवति । काष्ठा दिशो भवन्ति अपां बहुत्वाद् अनवस्थायित्वमनिक्रान्त्वा स्थिता भवन्ति। काष्ठा उप- वेशित्वं च युज्यत एव। स्थाननिवेशदिशो भवन्ति। इतरेतरं क्रान्त्वा स्थिता रहितानामपां मध्ये Sk. भवन्ति। आदित्योऽपि काष्ठोच्यते।। ३. अपा P. क्रान्त्वा स्थितो भवति। आ-| ४. ध्ये P. ज्यन्तोऽपि काष्ठोच्यते क्रान्त्वा ५. पुत्रस्य M. ६. हित P. स्थितो भवति। आपोऽपि काष्ठा निक्षिप्तम् Sy. उच्यन्ते क्रान्त्वा स्थिता भवन्तीति ७. विशेषेणोपर्याक्रम्य प्रवहन्ति Sy. स्थावराणाम् ... अतिष्ठन्तीनामनिविश- विज्ञापयन्तीन्द्रायापः Sk. मानानामित्यस्थावराणां काष्ठानां मध्ये ८. निर्नामधेयम्। अप्सु मग्नत्वेन गूढत्वात् निहितं शरीरं मेघः। शरीरं तदीयं नाम न केनापि ज्ञायते Sy. शृणातेः शम्नातेर्वा वृत्रस्य (निण्यं) वृत्रस्य शरीरं निण्यं तिरस्कृतम् ... निर्णामं विचरन्ति विजानन्त्याप वृत्रशरीरं मरणभयादपां मध्येऽन्तइति। दीर्घ द्राघतेः। तमस्तनोतेः। हितमप्यापः प्रकाशयन्तीत्यर्थः Sk. आशयदाशेतेः । इन्द्रशत्रुरिन्द्रोऽस्य ६. ग्म P. शमयिता वा शातयिता वा। तदेन्द्रशत्रुर्वत्रो मरणलक्षणं दीर्घ तस्मादिन्द्रशत्रुः। तत्को वृत्रः? तम आस्थितवान्। दीर्घनिद्रां प्रवेमेघ इति नरुक्ताः। (त्वाष्ट्रोऽसुर शित इव। मेघे तु। मेघमध्ये ह्यापो इत्यतिहासिकाः।) अपां च ज्योति निहिताः। तस्मादन्यथा योजना। मध्यषश्च मिश्रीभावकर्मणो वर्षकर्म जायते। वस्थिता आपो बहुभिनिहितमेघशरीरातत्रोपमार्थेन युद्धवर्णा भवन्ति । अहि निर्गमनद्वारं निण्यं विजानन्ति । नीचैवत्तु खलु मन्त्रवर्णा ब्राह्मणवादाश्च । नमतीति निण्यं निर्गमनबिलम् । अप्सु विवृद्ध्या शरीरस्य स्रोतांसि निवारया निण्येन निर्जिगमिषन्तीषु तदवरोद्धञ्चकार। तस्मिन् हते प्रसस्यन्दिर आपः। मिच्छया दीर्घ तमः समस्तनभोमण्डलतदभिवादिन्येषर्भवति N. 2. 10. व्यापितमोरूपणातिष्ठत् । नभसि सर्वत्र २. अवस्था० M. ध्यातिष्ठदित्यर्थः Sk. उपवेशनरहितानां, प्रवहणस्वभावत्वा- १०. आशयं M. सर्वतः पतितवान् Sy. देतासां मनुष्यवन्न क्वापि स्थितिः । ११. V. Madhava ignores निण्यम् For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy