SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४५ १.२.३७.४ ] [ I.32.9. देशेषु । वृत्रः । अशयत् । शकलीकृतः। नदं न भिन्नममुया शयान मनो रुहाणा अति यन्त्याः । याचित्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीबभूव ॥८॥ नदं न । यथा। भिन्नम्। सेतुम्। आपोऽतियन्त्येवम्। अनया पृथिव्या सह। शयानं मनुष्याणाम्। मनः। आरोहन्त्यो ह्लादयन्त्यः। अतीत्य। गच्छन्ति। याः। चिदपः । वृत्रः। शरीरमहत्तया। परिवृत्यातिष्ठत् । तासाम्। अहिरसुरः । पत्तः शायी। बभूव। नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वर्धर्जभार । उत्तरा सूरधरः पुत्र आसीदानुः शये सहव॑त्सा न धेनुः ॥६॥ नीचावयाः। नीचीनबाहुशाखा। अभवत् । वृत्रो यस्याः पुत्रो वृत्रे हन्यमाने तन्माता तद्वधपरिरिरक्षिषया तस्योपरि बाहू प्रसार्यातिष्ठदथ। इन्द्रः। अस्याः । अधस्ताद् वृत्रशरीर एव। वज्रम् । प्रहृतवान् तदानी वृत्रस्य। उपरि। आसीत् । तन्माता। पुत्रश्च । अधस्तदानीम् । दानुत्रमाता। वत्ससहिता । धेनुः । इव । शये। १. पुत्रः M. २. रयत् D. __missing in M. ६. वृत्रो मेघः Sy. अतिष्ठत् Sk. ३. विविधं क्षिप्तस्ता- | १०. पादस्याधः शयानः Sy. डितः Sy. विखण्ड्य विखण्ड्य भूमौ पादसमीपशायीSk. ११. पत्तं शायीः P. क्षिप्त आसीत्। मेघपक्षे नदीतटाकादि- चत्त शायी D. पत्तनशायी S. षूदकरूपेण...बहुष्वतिष्ठद् विक्षिप्तःSk. | १२. नीचान० P. न्यग्भावं प्राप्ता हता Sy. ४. V. Madhava ignores अधि | नीचीनबाहुः Sk. १३. आम्रवद् M. ५. सिन्धुमिव। यथा वृष्टिकाले प्रभूता | १४. वृक्षो M. १५. ०रिरक्षयिषया S. आपो नद्याः कूलं भित्त्वातिक्रम्य गच्छन्ति १६. पुत्र प्रहाराद् रक्षितुं पुत्रदेहस्योपरि तिरतद्वत् Sy. यथा महान्तं नदं श्ची पतितवतीत्यर्थः Sy. १७. इन्द्रो... भिन्नकूलमतीत्य गच्छेयुस्तद्वत् । अस्याधस्तात् M. तयावष्टब्धोऽपि Sk. सर्वस्योपकारिण्य आपो मेघनिरोधाग्नि- १८. वभूतवान् P. क्षिप्तवान् इत्यर्थः। एफला आसुः। तदा इन्द्रो मेघ हतवान् । तथा व्यवस्थिताया अपीन्द्रोऽस्या वधमतदा सन्तुष्टा वयं सर्वमाह्लादयाम इति कृत्वा वृत्रमेव हतवान् Sk. १६. तत् विचिन्त्यावर्षयन् इत्यर्थः Sk. omitted by P. २०. वृत्रश्च S. ६. अमुष्यां पृथिव्याम् Sy. २१. ०यंत्र. M. कुटिलतनोःप्रलम्बबाहोः अनया महत्या वृद्धया सम्बध्य तिष्ठ- | स्वमातुर्बाहुजङघान्तरस्थायी पुत्र आसीत् न्तम् Sk. ७. स्वकीयेन महिम्ना Sy. Sk. २२. वत्सहिता P. सेनया वा Sk. ८. या। परिवृत्याति वत्सनहिता M. २३. शरीरेयः M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy