________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
१४४
I.32.7. ]
[ १.२.३७.२. अयोद्धव दुर्मद आ हि जुह्वे महावीरं तुविवाधमजीषम् ।
नातारीदस्य समृति वधानां सं सृजानाः पिपिष इन्द्रशत्रुः ॥६॥ अयोद्धेव। युद्धासमर्थः। मानी यथा समर्थमा ह्वयत्येवम् । आहूतवान् इन्द्रम् । महावीरम् । बहूनां बाधितारम् । ऋजीषिणम् । नच। अतारीत् । इन्द्रस्य । आयुधानाम्। सङ्गतिमथ पृथिव्यां निपातितोऽवशः सन् । नदीः। संपिष्टवान् । इन्द्रो यस्य शातयितासीदिति।
अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान । वृष्णो वधिः प्रतिमान बुभूषन्पुरुत्रा वृत्रो अंशयद्वयस्तः ॥७॥
अपात्। हस्तपादेवजितोऽपि। इन्द्रम्। अपृतन्यत् । आजधान। अस्य । उच्छ्रिते देशे। वज्रमिन्द्रः। वर्षितुर्वृषभस्य। छिन्नवृषणः। प्रतिद्वन्द्वीभवितुमिच्छन्नित्योपमिकम् । अनेकेषु
Serum
Sk
१. योद्धरहित इव Sy. योद्धमसमर्थोऽपि आत्मग्रीवास्ताः संपिष्टवान् चूर्णीकृत
सुरापानमत्तो य आह्वयति स अयोद्धा। वान्। इन्द्रप्रहारचूर्णीभूतग्रीव इत्यसुरस इव Sk.
पक्षे। मेघपक्षे तु नद्यो रुजानाः। नदी२. दुष्टमदोपेतो दर्पयुक्तः Sy.
कूलानि संपिण्य स्रोतवान् । ... उदकआत्मबलं त्वद्वीयं चाजानन् कुत्सि- रूपेण नदीः प्रति जगामेति वा Sk.
तमदः Sk. ३. भूतवान् P. रुजाना नद्यो भवन्ति । रुजन्ति कूलानि ४. महवीरं P. D. महाविक्रान्तम् Sk. N. 6. 4. १२. संवि० M. ५. शत्रूणाम् Sk.
१३. अहस्तपाद० P. अपात्। अत्रोपमा ६. ०षिण P. D. जीषणं M. ___ लुप्ता। अपादिवाहस्त इवेत्यर्थः Sk. शत्रूणामपार्जकम् Sy.
१४. म् P. १५. अपन्याद् M. यत्सोमस्य पूयमानस्यातिरिच्यते तदृ- यथा पादहस्तवर्जितः पुरुषश्चेष्टितुमजीषम्। माध्यन्दिनाभिषुतनिरसीकृत- शक्तस्तद्वदशक्तोऽप्यपृतन्यद् इन्द्रं प्रति मृजीषम्। तदेव तृतीयसवने हारियो- किञ्चिदसंग्रामयत् Sk. जने चाभिषुणोति । तदिन्द्राश्वभागो। १६. पर्वतस्थंमेघंक्षिप्तवान् वर्षितुमित्यर्थःSk. धानाश्च विपुषः । एष इन्द्रस्य च ऋजी- १७. पर्वतसानुसदृशे प्रौढस्कन्धे Sy. षस्य च सम्बन्धः Sk. ७. तारीत् P. १८. रेतःसेचनसमर्थस्य Sy. इन्द्रस्य Sk. तद्वन्तमिन्द्रमाहूय युद्ध इन्द्रस्य वधानां १६. छिन्नमुष्कः पुरुषः Sy. प्रहाराणां संगति नातारीत् नाशक्नोत् ।। वध्योऽपि...यथा प्रजननसमर्थस्य बल
प्रहारान् नासहत सोढुमित्यर्थः Sk. ववृषभस्य प्रतिद्वन्द्वेच्छया दुर्बलो वध्रि८. ईदृशस्येन्द्रस्य सम्बन्धिनो ये शत्रुवधाः । विक्षिप्तस्तिष्ठेद् एवं वृत्र इन्द्रस्येति Sk.
सन्ति तेषां वधानाम् Sy. | २०. ०द्वन्द्वि P. सादृश्यम् Sy. प्रतिमानं ६. S. omits सं before गतिम्। सादृश्यं बुभूषन् प्राप्तुमिच्छन् Sy. १०. नदीषु पतितः Sy. ११. संरुजाना | २१. बहुत्रासकृत् Sk.
For Private and Personal Use Only