________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२.३६.५. ]
१४३
[ I.32.5. यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः ।
आत्सूर्य जनयन्द्यामुषास तादीत्ना शत्रु न किला विवित्से ॥४॥ यदिन्द्र। यदा। इन्द्र ! हतवानसि । प्रथमजातम् । अहीनां यदा च। तदनन्तरं तत्सहायानाम् मायावताम् । मायाः। प्रकर्षण। हिसितवानसि। तदनन्तरमहिना तिरोभूतम् । सूर्यम्। द्याम् । उषसं च। प्रादुर्भावयन् त्वम्। तदानीं जगति। न कंचन शत्रु हतशिष्टम् ।
१२
अन्वविन्दः।
अहन्वत्रं तरं व्यसमिन्द्रो वज्रेण महता वधेन ।
स्कन्धीसीव कुलिंना विवृषणाहिः शयत उपपृक्पृथि॒व्याः ॥५॥ अहन् वृत्रम् । हतवान् । वृत्रम् । अतिशयेन निवेष्टयितारम् । व्यंसं चापरमसुरम् । इन्द्रः। महता। आयुधेन । हन्त्रा । यथा वृक्षस्य स्कन्धासि । कुठारेण । विविधं छिन्नानि शेरत एवम् । अहिः । शेते छिन्नपादहस्तः । पृथिव्याः । उपपर्चनः।
१. यदिन्द्रा P.
अतिशयेन लोकानामावरकमन्ध२. प्रथमं S.
काररूपम् । यद्वा वृत्ररावरणैः सर्वान् ३. अहिन्मां P.
शत्रून् तरति तं वृत्रम् Sy. ४. न्तरा P.
गन्तृतरमत्यर्थ नश्वरं विच्छिन्नांस५. तत्सहाया तामापता P.
मिति वा Sk. ६. मेघहननेन तत्सहायानां मायायुक्तानां | १५. व्यवसञ्च वरम. P.
बलं प्रज्ञां चातिसन्धां प्रामिना इत्यर्थः।। १६. महायुधेन P. D. यदा मेघहानिस्तदैव सर्वजनवृष्टि- | १७. नित्यहन्त्रा प्रहारकेणेति वा वधार्थः Sk. मूलत्वात् Sk.
१८. कुलिश इति वजनाम। कूलशातनो ७. दां M.
भवति ... स्कन्धो वृक्षस्य समा. ८. तावन्तं महापरिमाणं मेघमिति वा स्कन्नो भवति। अयमपीतरस्कन्ध तादीत्नार्थः Sk.
एतस्मादेव। आस्कन्नं काये। अहिः ९. जगद्धि M.
शयत उपपर्चनः पृथिव्याः N. 6. 17. १०. तादृशं मायावत्संमितमन्यं मेघशत्रु | १९. विशेषतः Sy.
शातयितव्यं वैरिणं वा Sk. २०. शाखाः पृथिव्या उपपृक् पृथिवीसंप११. गत. M.
___र्चिताः Sk. १२. V. Madhava ignores उत २१. उदकरूपेण भूमौ पतितः शेते मेघ१३. पुत्रम् M.
श्चेत्। असुरश्चेत्स्वशरीरेण Sk. ___ आवरणशीलत्वाद् वृत्रं मेघम् Sk. २२. ०वर्चनः P. M. १४. विवेष्ट D. वेष्ट० P.
सामीप्येन संपृक्तः Sy.
For Private and Personal Use Only