________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.२.३६.३०
I.32.3.]
१४२ अन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्र स्वयं ततक्ष ।
वाश्राईव धेनवः स्यन्दमाना अञ्जः समुद्रम जग्मुरापः ॥२॥ अहन्नहिम्। अहन् । अहिम्। महीधरे लीयमानम्। त्वष्टा। अस्मै । वज्रम् । स्वकरणशीलम् । अकरोत् तीक्ष्णधारम् । शब्दकारिण्योऽतिनवप्रसूता इव । धेनवो वत्सान् प्रति स्यन्दमानाः । अञ्जसा । अन्तरिक्षं प्रति । अवगताः । आपः । यद्वोदधिं प्रति गता इति।
वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य ।
श्रा सायकं मघवादत्त वज्रमहन्नेनं प्रथम॒जामहीनाम् ॥३॥ वृषायमाणः। वृषभ इवाचरन् । अवृणीत । सोमम् । आभिप्लविकस्य पूर्वस्त्र्यहस्त्रिकटुकस्तस्मिन् । सुतम् । अपिबत् । सोमम् । आदत्त । अन्तकरम् । आयुधम् । मघवा तेन । एर्न मेघशिरमहिमसुरम् । मेघानाम् । मुख्यम् । अहन्।
२१
१. M. adds तं before अहन् । पार्थिवमेव समुद्रं स्वार्थे। अन्तं जग्मु२. ०मानः D. आश्रितम् Sy.
रिति वा Sk. मेघा हि स्वभावेन पर्वतेषु लीयन्ते। १०. ०दधि P. योग्यत्वसन्निधानाभ्यां वा वज्रत्वकरण- ११. ऋषभ P. D. प्रतीतिः। प्रहर शीघ्रमयं दण्ड इति- वृष अशने ।... अश्नन् ।... वृषा वत् Sk.
वर्षम्। तदात्मन इच्छतीत्यर्थे सुप ३. ०करेणशीः D. शिलम् P. आत्मनः क्यच् ... वृषमिच्छन् वा Sk.
सुष्ठु प्रेरणीयं, यद्वा शब्दनीयं स्तुत्यम् Sy. | १२. वाचा अन् P. प्रहारवेलायां शब्दकरमुपतापयितारं १३. न वृणीत M. प्रार्थितवान् Sk. वा Sk.
१४. प्लपिकस्य P. आभिविकस्य M. ४. तेनाहन्नित्यर्थः Sk.
अभिप्लवत्र्यहं पूर्व त्रिकद्रुका इत्याचक्षते। ५. ०भिनव. P.
अभिप्लवत्र्यहेषु पीतवान् अभिषुतं ६. वत्सं P.
तस्यैकदेशं वा Sk. ७. हते चाहौ आपः स्यन्दमानाः लवन्त्यः १५. स्त्रियह P. स्त्रिवह० D. M. ___ समुद्रादन्तरिक्षात् Sk.
१६. ०द्रुतुस्त० P. स्त्रितव्रतुं त० M. ८. अञ्ज ऋजुना मार्गेणावजग्मुः।। त्रिकद्रुकेषु ज्योतिः, गौः, आयुः,
अधोभूमि जग्मुः... अञ्जः क्रिया- | इत्येतन्नामकास्त्रयो यागास्त्रिकका विशेषणं वा। टार्थेऽयं सुः... अञ्जः उच्यन्ते Sy. १७. आ. M. क्षीरं वाऽमि । यथा वाया धेनवोऽञ्जः | १८. आदन्तातकर्मकरम् M. बन्धकम् Sy. क्षीरं स्रवन्ति तद्वत् समुद्रमवजग्मुरापः | १९. एवं M. २०. ०शिरसमसुरं S. Sk. .. समुद्रम् Sy. २१. प्रथमोत्पन्नम् Sy.
For Private and Personal Use Only