SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.३६.१. ] १४१ [ I.32.1. स्तोत्रं करोति तथा । यत् । ते । चकृम । विदा। वो ज्ञानेन वा यद् ब्रह्म वयम् चकृम। अपिच । अस्मान् । श्रेयश्च अभिप्रणय। अन्नवत्या त्वदीयया । सुमत्या च । अस्मान् । संसृजेति । I.32. इन्द्रस्य नु वीर्याणि प्र वौचं यानि चकार प्रथमानि बज्री । अन्नहिमन्वपस्तत? प्र वृक्षण अभिनत्पर्वतानाम् ॥१॥ इन्द्रस्य नु । अथेन्द्रस्याहम् । क्षिप्रम् । वीर्याणि । प्रवक्ष्यामि। यानि । चकार। पुरातनानि । वज्री तान्याह- अहिमसुरम् । अहन् । हत्वा च तेन रुद्धाः । अपः सूच्येव रश्मिभिः। ततर्द। प्राभिनच्च । शिलोच्चयानाम् । नदीः पृथिव्यां पातयितुम् ।' १८ १९ १. Missing in M. दीप्रभेदनादीनि । तान्यवोचमित्यर्थः Sk. २. चक्रम P. चकुम M. | १३. तान्याहि P. १४. निमसुरम P. ३. पिदाव P. ४. ज्ञोऽनेन M. मेघम् Sy. १५. Omitted by P. यद् ब्रह्म यथाशक्ति यथाज्ञानं करवाम भूपातनमपां हिंसनम् Sk. १६. पूर्व मेघं Sk. ५. चकृमः P. हत्वा तदनन्तरं मेघस्था अपः पातित६. अस्माज्ज्ञेयश्च M. वान् Sk. १७. सूर्येपरश्मिभिः M. ७. प्रकर्षण प्रापय Sy. १८. ०यान् M. स्तुतिकरणरस्मान् प्रवर्तयसि। वस्यो | १६. पर्वतसम्बन्धिनीनदीर्बहूदकत्वाद् भित्त्वा वसीयोऽसि। अस्माभिः स्तुति कार- स्वकूलानि सर्वतः प्रहितवान् इत्यर्थः। तर्द यसीत्यर्थः। एतदुक्तमत्र। त्वत्स्तु- विस्तारे वा। पृथिव्यामपो वितस्तार। त्यर्थं कुतोऽस्माकं शक्तिः ज्ञानञ्च । पातिताभिविस्तृताभिर्वा नदीकूलभेदः। त्वदनुग्रहादेव त्वामस्तौष्म । न स्व- अथवा वक्षणाः पशवः। पर्वता मेघाः। महिम्नेति। ... एतेन ब्रह्मणा:- तेषामेकं हत्वाऽन्येषामपि पशून् भिप्रणय। अपिच वसूनि वर्धयस्व च । भिन्नवानित्यर्थः । अथवा पशुवचनेन अस्मभ्यं देहीत्यर्थः Sk. वक्षणाशब्देन तत्सामीप्यात् पक्षा अत्र ८. ०णयनान्न० M. प्रतिपद्यन्ते। पर्वतोऽपि महीधरः। ६. ज्ञानमन्नं च नो जनयेत्यर्थः Sk.. पर्वतानां पक्षान् प्राभिनत् छिन्नवान् । fo. Ms. D. puts the figure 113811 एवं हि चरकाध्वप॑णां ब्राह्मणे इतिहासः here to indicate the end of श्रूयते। प्रजापतेर्वा हुतं ज्येष्ठं तोकं the thirty-first hymn. No यत्पर्वताः। ते पक्षिण आसन्। ते यत्र such number is given in P. यत्राकामयन् तत्तत् परापातम् आसत। and M. ११. अन्येनाकृतपूर्वाणि Sk. अथ चेयं तहि शिथिलासीत्। तेषामिन्द्रः १२. त नानि P. पूर्वसिद्धानि Sy. पक्षानच्छिनत् । तैरिमामयूँहत् । इतिSk. अत्यन्तप्रकृष्टानि... मेघहननापस्तदनन- ! २०. पातयितुः P. २१. Cf. N. 7. 2. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy