________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.२.३५.३०
I.31.18. ]
१४० अगाम। ज्ञातिः । पालयिता। प्रमतिश्च। सोमाणिाम्। भ्रमणशीलस्त्वमन्धकारापनयनात् । मनुष्याणाम् । दर्शनकृत्।
मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे ।
अच्छे याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥१७॥ मनुष्वदग्ने। अङ्गिरसामैक ! मन्वादीनामिव ममापि। गृहेऽधुना। अभिमुखम् । याहि । आवह च। दैव्यम् । जनम् । आसादय च । बहिर्षि यज। च। प्रियं देवगणम् ।
एतेनाने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा ।
उत प्रणेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥१८॥ एतेनाग्ने । एतेन । अग्ने! स्तोत्रेण । वृद्धो भव । यथा कश्चिच्छक्तया महता प्रयत्नेन
१. प्रापणीयः Sy.
गमनशील Sy. ६. दिना० P. २. प्रकृष्टमतिरनुग्रहपरश्च Sk.
यथा मनुरनुष्ठानदेशे गच्छति,... यथा ३. सोमसम्पादिनां सर्वयजमानानाम् Sk. चाङ्गिरा गच्छति, यथा ... ययातिर्नाम ४. भृमि म्यतेः N. 6. 20.
राजा गच्छति । पूर्ववद् अन्ये च पूर्व५. कर्मनिर्वाहक इत्यर्थः Sy.
पुरुषा यथा गच्छन्ति । यथा मन्वादयो ६. अथवा मुक्त्यर्थः। हे अग्ने इमां संसृति यज्ञे गच्छन्ति तद्वत् । अथवा मन्वादी
मार्जय, अस्माकं जननमरणादीन्यति- नां यज्ञे यथा त्वं गच्छसि तद्वत् Sy. दुःखदानि शोधयापनय। दूरात् सृष्ट्या- यथतेषां मन्वङ्गिरोययातिपूर्वर्षीणां दिमयं संसाराध्वानं गताः स्म। होतृत्वेन निषद्यायजः। हे अशितपीतयस्मात्त्वं बन्धुः पितृकार्यकरश्चानुग्रह- रसस्य कर्तः तद्वन्ममापीत्यर्थः Sk. मतिश्च सोमार्हाणां सतां दर्शन- १०. ममा P. ११. देवयजनदेशे Sy. कृत् सम्यक्ज्ञानकरोऽसतां भ्रम- | १२. अभिगत्य Sk. यिताऽसि मोहकरः। तस्मादस्माक- | १३. देवलोकं सर्वदेवान् वा Sk. मृषिकृद् भवेत्यर्थः। एतदुक्तं भवति ।। १४. दैव्यज्ञम् P. १५. आवह M. क्रान्तेः सम्यक् ज्ञानस्य च त्वं कर्ता। | १६. अस्मदीये Sk. १७. देहि Sy. त्वदायत्तौ संसारमोक्षो। त्वं च पितृ- १८. अभीष्टं हविः Sy. वत् सर्वजमानामनुग्रहपरश्च। अतो- | इष्टं तव काम वा Sk. ऽस्मान् सम्यग्ज्ञानोत्पादनेन मोचया- १६. V. Madhava ignores अग्ने स्मात्संसाराद् इति Sk.
शुचे।
२०. अग्नः M. ७. मनुष्यवद० M. मनुष्यद० P. २१. अत्यर्थ वर्धस्व । स्तूयमाना हि देवता ८. ०रसोमेक P.
वीर्येण वर्धन्ते Sk. अङ्गनशील हविरादानाय तत्र तत्र | २२. अस्मदीयशक्त्या च Sy.
For Private and Personal Use Only