________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.२.३५.१. ]
[ I.31.16.
त्वमग्ने प्रयतदक्षिणं नरं वमेव स्यूतं परि पासि विश्वतः।
स्वादुक्षमा यो वसतौ स्यौनकृज्जीवाजं यजते सोपमा दि॒िवः॥१५॥ त्वमग्ने प्रयतदक्षिणम्। त्वम् । अग्ने ! दरिद्रेभ्यः। प्रदत्तधनम् । मनुष्यम् । कवमिव । उरसि बद्धमिषुभ्यः। सर्वेभ्यो दुरितेभ्यः । परिरक्षसि । स्वाद्वन्नः। यः । गृहे दरिद्राणाम् । सुखकृत्। जीवानामन्नप्रदानाद् यज्ञम् । करोति । सः । स्वर्गस्य । उपमाऽन्तिके वर्तते ।
इमामग्ने शरणि मीमृषो न इमध्वानं यमगाम दूरात् ।
आपिः पिता प्रमतिः सोम्यानां भृमिरस्य॒षिकन्मानाम् ॥१६॥ इमामग्ने। अरण्ये तपोऽयं गतोऽग्निमाशास्ते-इमाम् । अग्ने ! तपोजनितो हिंसां फलप्रदानेन । अस्मान् । यथा सहामहे तथा कुरु । तथा इमम् । अध्वानं च । यं वयं त्वां द्रष्टुकामाः । दूरात् ।
१. येन यजमानेन ऋत्विग्भ्यो दक्षिणा दत्ता स त्वत्प्रसादात्स्वर्गस्थ एव । अथवा दिवः तादृशं नरम् Sy.
स्वर्गस्योपमानभूतः। सर्वैः प्राणिभि२. रिन्द्रे P. D. इन्द्रेभ्यः M. म॒ष्टाहारसन्तुष्टः स्वर्गोऽयमिति स्तूयते ३. दत. D. M. धन० P.
इति वाऽर्थः Sk. यमु दाने बन्धने वा। त्वं वत्तदक्षिणं १४. गताग्नि. M. हिरण्यस्तूपो यागाप्रबद्धदक्षिणं सन्ततवानम् Sk.
याग्निं विहृत्यानिष्ट्वा रक्षोभयाद् दूरं ४. ०ध्य M. ०ध्ये D.
जगाम। तेषु गतेषु प्रत्यागत्य कृताप५. कवचानुस्यूतं योद्धारं त्वदीयं पासि राधत्वाभिप्रायेणाग्निमाह Sk.
यथा तद्वत् Sk. ६. बन्ध० M. | १५. अस्मत्सम्बन्धिनीम् Sy. निश्छिद्रत्वेन सूचीभिः सम्यक् निष्पा- हे अग्ने आत्मन इमां हिंसां क्षमस्वा
वितम् Sy. ७. सर्वतः Sk. | स्माकम् Sk. ८. स्वद्वन्नः P. स्वाद्वग्नः M. १६. दानानां P. व्रतलोपरूपाम् Sy. ९. स्वगृहे Sy. यः स्वगृहे ऽतिथि स्वाद्वन्नं
भोजयसि Sk. १०. दरिणां P. १८. सहामग्ने P. क्षमस्व Sy. अतिथीनाम् Sy. ११. सुखक D. | १६. तथा त्वदीयसेवामग्निहोत्राविरूपा
सुखकृत् शय्यायां शाययति Sk. परित्यज्य ... दूरदेशं यमिममध्वानं... १२. जीवयजनसहितं यज्ञं, यद्वा जीवनि- वयं गतवन्तस्तमपि क्षमस्वेति शेषः Sy. ष्पाद्यम् Sy.
यद्वयं त्वां विहृत्यानिष्ट्वा रक्षो. जीवो जन्तुर्याज्ञीयपशुना यथेष्टं यजते भयादिममत्यन्तं दूरमार्ग यमगाम च देवान् वा त्वां वा Sk.
तदस्मदपराधं त्वद्धिंसां मृषस्व । यस्मा१३. दृष्टान्तः... यथा स्वर्गोऽनुष्ठातृन् सुख- त्वं ज्ञातिः पितृस्थानीयश्च Sk.
यति तथा त्वमपिऋत्विगादीनित्यर्थःSy. | २०. ममध्वानं M. २१. वयं वयं D.
१७.
For Private and Personal Use Only