________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
I.31.14. ]
[ १.२.३४.४. रनिषङ्गाय । सर्वतो ज्वालाभिः पश्यन् रक्षसामनन्ववचाराय । समिध्यसे। यः । दत्तहविष्कः। रक्षोवर्जिताय तस्मै प्रीणनाय सोमम् । पिबसि यश्च तस्य । स्तोतुः । मन्त्रः । तं च । मनसा । कामयसे।
११
त्वमग्न उरुशंसाय वाघतै स्पार्ह यद्रेक्णः परमं वनोषि तत् । आध्रस्य चित्प्रमतिरुच्यसे पिताप्रपाकं शास्सि प्रदिशौ विदुष्टरः॥१४॥
त्वमग्न उरुशंसाय। त्वम्। अग्ने ! बहुस्तुतये। यजमानाय। स्पृहणीयम्। यत् । धनम्। उत्तमम्। तत्। प्रयच्छसि तथा। दानाधारभूतस्य दरिद्रस्य। प्रमतिः। पिता। उच्यसे। प्रशास्सि न्यच । विद्वत्तरस्त्वम् । पक्तव्यप्रज्ञमज्ञम् । प्र। दिशश्चतस्रो दिशः।"
१. ०भिरभिष० P.
यो दारिद्रयान्न यजते स्तोत्येव तस्यापि अन्यदेवतापरिचरणाय न निषज्यते मन्त्रलक्षणां स्तुति मनसा हृदयेन संयाकामभोगेषु वेत्यनिषङ्गस्तस्मै। त्वत्स्तु- चसे। वन याच्मायाम्। संभजसि वा
तियागपरायाभोगप्रधानाय वा Sk. सादर एव। तच्छब्दाद्यच्छन्दश्च । २. सर्वत्वो P.
यस्तमिति। तं प्रार्थयसे संभजसे वा ३. ज्वाति P.
Sk. दिक्चतुष्टयेऽपीन्द्रियस्थानीयज्वालायुक्तः | १२. V. Madhava ignores चित् Sy. दिक्चतुष्टयाभिमुखो दीप्यसे। १३. बहुभिः स्तोतव्याय Sy. बहुस्तुअक्षणा मुखं लक्ष्यते। समन्ताद् यज्ञे ताय Sk. दीप्यसे इत्यर्थः Sk.
१४. ०णीययेद्धनम् M. रक्षसमन्वचा० P. रक्षसीति नन्ववचा० १५. तत्...अनुष्ठाता लभतामिति कामयसेSy. D.
५. दहविष्णः P. १६. कथा D. तदा M. अनुग्रहपरः Sk. यो यज्युः शतहव्यः पूर्वमपि दत्तहविष्कः | १७. सर्वतो धारणीयस्य पोषणीयस्य दुर्बलस्य Sk. ६. अहिंसकाय Sy. यजमानस्यापि Sy. १८. ०ति P. 'अहिंस्राय तुभ्यम् । वृको हिंस्रप्राणिः। १६. पितृसदृश इति च Sk. तत्स्वभावरहिताय। अथवा कुक वृक २०. प्रशास्स P. प्रशासि M. आदाने इत्यस्माद्वा। आज्यसोमपयः- अविपक्वप्रशं परिपक्तव्यप्रशं वा प्रकप्रभृतीनामादात्रे इति Sk.
र्षेणानुशास्य प्रज्ञामस्य जनयसीत्यर्थः ७. धायसे पोषकाय तुभ्यम् Sy. ८. सोमः P.
| २१. च S. ६. अच्छिन्नपानभोगार्थ दत्तहविष्क इत्यर्थः । २२. वक्तव्यप्र. P. वक्तव्यप्र० D.
Sk. १०. तस्या D. M. । वक्तस्यप्र० M. शिशुम् Sy. स्तोतुरेव सतस्तस्य सम्बन्धिनं मन्त्रं | २३. दिक्षु निवसितानि सर्वभूतान्यपि प्रानुत्वदीयस्तोत्ररूपं त्वदीयेन चित्तेन याचसि शास्सि विद्वत्तरः Sk. Sy. ११. कं M. | २४. V. Madhava ignores चित्
Sk.
For Private and Personal Use Only