SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.३४.३. ] [ I.31.13. रवसः पुत्र आयुस्तथा। देवा अकृण्वन् । नहुषस्य च राज्ञः । विश्पति नाम पुत्र तथा । मनोश्च त्वाम् । इलां नाम दुहितरमकृण्वन् । या जाता सती पितरं मनुम् । अन्वशास्त यज्ञप्रयाजानुयाजयोर्मध्ये मामवकल्पय मया सर्वानेव कामान् प्राप्स्यसीति । यदा। ममकस्य पितुरङ्गिरसः। पुत्रः । जायते तदानीं तं च त्वामकृण्वन्नङ्गिरसामेकमिति। त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्व वन्ध । त्राता तोकस्य तनये गामस्यनिमेषं रक्षमाणुस्तव व्रते ॥१२॥ त्वं नो अग्ने । त्वम् । अस्मान् । अग्ने ! तव। देव ! रक्षणैः। हविष्मतः। रक्ष। पुत्रान् । च। वन्द्य त्वं हि। पुत्रस्य। पुत्रेऽपि । गवाम् । रक्षकः । भवसि । त्वदीये। कर्मणि प्रवृत्तं मनुम् । अनवरतम् । रक्षमाणः । त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष ईध्यसे । यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोप तम् ॥१३॥ त्वमग्ने यज्यवे। त्वम् । अग्ने ! यजमानार्थम् । कर्मणोत्तरम्। गोरक्षकः । रक्षोभि १. सेनापतिम् Sy. सि के। आयोर्नहुषस्य रिति शेषः Sy. १०. अस्माकम् Sk. च सेनापति चक्रुः Sk. | ११. ०णे P. १२. धनयुक्तान् Sy. २. ०तिमिपुत्रस्तथा D. स्तथा M. | हविर्लक्षणेन धनेन धनवतः Sk. ३. त्वम् D. ४. Omitted by P. | १३. यज्ञवतोऽस्मत्पुत्रपौत्रादींश्च Sk. ५. ०शात् P. D. M. १४. Omitted by M. धर्मोपदेशकीम् Sy. १५. अस्मदीयस्य Sy. मनुष्यस्य वशवतिनीम् Sk. तोकस्य तनयस्य।... सि डिः।... ६. यज्ञे० M. ७. ०ल्पयाया P. पुत्रस्य पौत्रस्य चेत्यर्थः Sk. ८. कस्यापि कृतं गिरस P. १६. पुत्रापि P. पितुर्यदा पुत्रः पुरुरवा नाम मदीयस्याग्ने- १७. तव यागकर्मणि व्यवस्थितानां च यजता रिळाया जायते ।... इळारूपिणो- पुत्रपौत्राणां गवां च रक्षिताऽसि Sk. ऽग्नेरेव पुत्रः पुरूरवाः। अग्निहिरण्यस्तूप- १८. ममनुपरतं P. अनुमननपरतं M. पितामहः। पितृकारकत्वात् पिता निमेषवजितं यत्नेन परिरक्षन् Sk. वेति व्याख्यातम् । अत उपपन्नमेतत् । १६. M. adds रक्ष before रक्षमाणः ममकस्य पितुरग्नेरिळारूपिणो यदा पुत्रः | २०. यज्यावे D. पुरूरवा नामाऽजायत Sk. | २१. यजमानस्य Sy. ६. तदान्तं च M. तदानीकञ्च P. | २२. ०ऽन्तरङ्गो S. पालक: Sy. तदानी हे अग्ने! त्वमेव पुत्ररूप आसी- स्तोतृयजमानानां च पालयिता Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy