________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.31.II. ]
१३६
[ १.२.३४.१. उपस्थे वेद्याम् । आसीद। देवो देवानां मध्ये। जागरणशीलः सः । त्वम् । स्तोत्रे । अङ्गानां कर्ता भवामीति । बुध्यस्व भव। च तस्मै। प्रमतिः । त्वं हि। विश्वम् । धनं कारवे। आवपसीति ।
त्वमने प्रतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् ।
संत्रायः शतिनः सं सहुत्रिणः सुवीरं यन्ति व्रतपादाभ्य ॥१०॥
त्वमग्ने प्रमतिः । त्वम् । अग्ने ! प्रकृष्टमतिः । त्वम् । पितेव च । भवसि । अस्माकम् । त्वम् । अन्नस्य कर्ता। तव। बन्धवः। वयम् । सङ्गच्छन्ते। त्वाम् । शतसहस्रसंख्याः । रायः । शोभनवीरम्। कर्मणां रक्षितारम् । अदाभ्य!
त्वामने प्रथममायुमायवे देवा अंकृण्वन्नहुषस्य विश्पतिम् । इलामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥११॥ त्यामग्ने। त्वाम् । अग्ने ! पूर्वम् । आयुम् । अकृण्वन् । आयवे मनुष्याय पुरूरवसे । पुरू
.
.
३३
३४
१. ऋत्विग्यजमानास्तिष्ठन्त्यस्मिन् उपस्थी- मतियुक्तोऽसि Sy. प्रकृष्टज्ञानः Sk.
यन्ते वा देवा इत्युपस्थो यज्ञः।...यावा- १२. त्वं पितृकार्यकरत्वान्नः पितासि। पृथिव्योर्यज्ञे ताभ्यां यजनीयानां देवानां पितैव पितामहः। त्वत्पुत्रोऽङ्गिराः ।
यज्ञे त्वं देवानां मध्ये दाता Sk. तत्पुत्रोऽहमिति Sk. १३. अस्मान् M. २. उपस्थे वेद्याम् missing in M. १४. आयुष्यप्रदोऽसि Sy. तण्डुलादि समीपस्थाने वर्तमानः Sy.
पचसीत्यर्थः। कृश दाने। स्तोतणां ३. आसिदवः P. ४. देवानाध्यो P. दाताऽन्नानां वा Sk. ५. सर्वकार्येष्वप्रमादी। देवेष्वप्रमत्तः, देवांश्च । १५. वन्धवः P. बान्धवाः S. तव सजातयो __ यष्टुमुत्साहीति वा Sk.
वयं पौत्रत्वात् Sk. १६. सम्यक् ६. स्त्रोत्रंगानां D. पुत्ररूपशरीरकारी प्राप्नुवन्ति Sy. १७. अत्यथं बहवः Sk.
भूत्वा Sy. अशितपीतरसानां | १८. शोभनं वीरम् S. शोभनपुरुषयुक्तम् Sy.
भावापादानेन शरीराणां कर्ता च Sk. | सुष्ठ वीरो विक्रान्तः। शोभना वा वीरा ७. चस्तस्मै D. चनस्तमै P.
यस्य सम्बन्धिनः। केन सम्बन्धेन? साम८. प्रकृष्टज्ञानस्त्वं द्युस्थानां देवानामाया- र्थ्यात् स्तोतृत्वेन । स सुवीरस्तम् Sk.
स्मत्कृतयज्ञे याः स्तुतयस्ताः श्रुत्वा १६. अदाह्य P. अदाभ्यः D. M. बुध्यस्व । स्तोतणामुपर्युपरि भद्र सानुग्रह अहिंस्य ! Sk. २०. त्वम० P. कमनीय वा स्तोत्रे बहुधनं ददासि यत् | २१. अग्रे इति वा क्रियाविशेषणम् Sk.. तदस्माकं च देहि Sk. ६. V. | २२. असुरान् प्रति गन्तारं त्वां देवाः Sk.
Mādhava ignores epiceno २३. ०वन्न...M. २४. Missing १०. प्रमतिः। त्वम् । अग्ने is missing | in M. आयोर्मनुष्यरूपस्य नहुषस्य
in M. ११. अस्मदनुग्रहरूपप्रकृष्ट- तन्नामकराजविशेषस्य Sy.
For Private and Personal Use Only