________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३५
१.२.३३.४. ]
[ I.31.9. अन्नायं । यस्त्वम् । सूरेः स्तोतुः । उभयविधाय जन्मने। तृष्यन्नुभयम् । करोषि । सुखं चास्य भूयात् । अन्नं चास्त्वित्युभयोरुत्पत्तिमिच्छन्नुभयं करोषीति ।
त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
ध्याम कर्मापसा नवैन देवैद्यावापृथिवी प्रावतं नः ॥८॥ त्वं नो अग्ने। त्वम् । अग्ने ! अस्माकम् । लाभाय । धनानाम् । यशस्विनम् । स्तोतारं पुत्रम् । कुरु। स्तूयमानः। प्राप्नुयाम। वयम् । कर्म यज्ञम्। नवेन स्तुतिलक्षणेनानेन । कर्मणा। तानस्मान् स्तुतिप्रवृत्तान्। देवैः सह। द्यावापृथिवी। रक्षतम् ।
त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः । तनूकृद्धोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिये ॥६॥ त्वं नो अग्ने पित्रोः। त्वम्। अस्माकम्। अनवद्य ! अग्ने ! द्यावापृथिव्योः।
१. यो यजमान उभयाय जन्मने द्विविध- | ११. हे अग्ने त्वं मां धनानां सनये यशस्वन्तं
जन्मार्थ द्विपदां चतुष्पदां च लाभायेत्यर्थः कारं कुरु स्तूयमानः . . . हविर्लSy. कीत्य अन्नाय वा।... यस्त्वां क्षणान्नयुक्तम्। नः इति अमि आम् पूजयति तमिह लोकेऽन्नादीनि दत्वा वा। यशः कीतिः। अस्माकमन्तधारयसि । परलोके देवत्वं च। अथवा रात्मानं यजमानं वा स्तोतारं धनलाभायं श्रवः कीर्तिः। ... यस्त्वां स्तौति तं, - यशस्विनं कुरु स्तूयमानः Sk. देवत्वं प्रापयसि अन्नादीन्यपीह। | १२. कर्मणां कर्तारं पुत्रम् Sy. तव वा तस्य वा यशसे सर्वकाल- स्तोतारं यष्टारं च कुवित्यर्थः Sk. मिति ... डे. छौ। उभयाय जन्मने १३. सूय० P. स्तूयमा... M.
इति । इह च परत्र च Sk. १४. वर्धयाम Sy. त्वत्प्रसादेन वृद्धि २. सु० M. अभिज्ञाय यजमानाय Sy. प्राप्नुयाम Sk. १५. नूतनेन Sy.
स्तोत्रे Sk. ३. तृष्य उ. M. __अन्यैरकृतपूर्वेणान्यरपि देवैः Sk. कृष्य D. यस्त्वं स्तुतिहविषोस्तृष्णया | १६. प्राप्तेन त्वद्दत्तेन पुत्रेण Sy. बाध्यमानः Sk.
पालनाख्यकर्मणा अपसा Sk. ४. मयः प्रयश्च मर्यादया विदुषे ददासि Sk. | १७. अग्निप्रसादादस्मत्कर्म। हे अग्ने ! धन५. अनश्चास्त्वि० P.
लाभार्थ मां यशस्विनं स्तोतारं च कृत्वा ६. ०त्युभयोरुभयोरु० M.
मत्स्तुत्या प्रसन्नस्तत्कर्म देवावापृ. ७. V. Madhava ignores आ । थिवीभ्यां युक्तः पाहीत्यर्थः Sk. ८. Omitted by D. ६. ०क P. | १८. रकतं P. १६. V. Madhava १०. लेहाय P.M. लहाय D. दानार्थम् Sy. I ignores प्र २०. अने M.
For Private and Personal Use Only