________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1.31.7. 1
१३४
[ १.२.३३.२.
१
स त्वमग्ने ! एकायुरवच्छिन्नायुरमृतः । अग्रे स्थित्वा मनुष्यान् । परिचरसि यद्वा बहूनां प्रकाशं
कुर्वाण एकगमनस्त्वं प्रचरसीति ।
त्वम॑ग्ने॒ वृजि॒नव॑र्त॒ न सक्म॑न्पिपरि॑ वि॒दर्थे विचर्षणे ।
यः शूर॑साता॒ परि॑तक्म्य॒ धने॑ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ॥ ६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ε
स्वमग्ने वृजिनवर्तनिम् । त्वम् । अग्ने ! युद्धे । शोभनमार्गम् । नरम् । पारयसि । गृहे च । विद्रष्टः! यस्त्वम्। युद्धे। परिगन्तव्ये सति । धने । क्षुद्रः । अपि । सङ्गतान् । महतोऽपि स्तोतुः शत्रून्। हंसि।
त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं दधासि॒ श्रव॑से दि॒वेदि॑वे ।
यस्ता॑तृषा॒ण उ॒भया॑य॒ जन्म॑न॒ मय॑ः कृ॒णोति॒ प्रय॒ आ च॑ सूरये॑ ॥७॥
48
१३
१६
२०
२१
त्वं तमग्ने । त्वम् । तम् । अग्ने ! अमृतत्वे । उत्कृष्टे । मनुष्यम् । निदधासि । दिवे दिवे ।
१. स्व P.
२. एवकायुo P.
मुख्यान्नः Sy. तस्योद्यतस्रुचः । ङसि डे... अत्रापीतिहासः । और्वशेय आयुर्गन्धर्वलोकादग्निमाहृत्यायत्तसोम्यः प्रथमं देवविशः पर्यचरत् । ततोऽन्यान् । इत्येतदुच्यते । एक आयुः । प्रथममाहर्ता इत्यस्यैका - युस्त्वम् । अग्ने प्रथमं देवविशः पर्यचरद् इत्यर्थः Sk.
प्रजाः ... ४. कुर्वन्नेकo P. कुर्वकृ० M.
३. प्रथमं तं यजमानं विशस्तदनुकूलाः सर्वतः प्रकाशयसि Sy. कुर्वाणेकo D.
५. ०नीं P. ०नि D.
सेवनशील Sk.
षच सेवायाम् । सेव्यो वा । ... ७. विप्लुतमार्ग सदाचाररहितम् Sy. कुटिलमार्गम् Sk.
८. वारयसि P. D. M.
६. कर्मणि Sy. देवानां सेवितः
पालयसि पूरयसि, वा सत्कर्मानुष्ठानयोग्यं करोषीत्यर्थः Sy. पालयसि Sk. 8. सचनीये समवेतुं योग्ये Sy. यज्ञगृहे Sk.
१०. विष्वग: D. विशिष्टज्ञानयुक्त Sy. ११. ० गन्ते P. १२. घने M.
संग्रामे यत्प्राप्यं धनं तन्निमित्तम् Sk. १३. अल्पसंख्यैः शत्रुभिः Sk.
१४. सम्यग्धोद्धुं प्राप्ते सति तदनुग्रहार्थं भूयसः प्रौढान् प्रतिपक्षिणः शत्रून् Sy. संगतौ । न्यांश्च गत्वा बहून् हंसि Sk.
भयादसंगतान् दूरस्थानप्य
१५. स्तोतु P. १६. हिंसि D.
१७. तम् omitted by P. D. M.
१८. यस्त्वां परिचरसि Sk.
१६. अम्यतत्वे M. देवत्वे Sk. २०. ०ति M.
२१. सर्वकालमित्यर्थः Sk.
For Private and Personal Use Only