________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३३
१.२.३२.५. ]
[I.31.5. कामाय । यथा पुरूरवसे च त्वम्। शोभनकर्मणः कर्के । सुकृत्तमः । क्षिप्रम् । यद् । अरण्योस्त्वम् । परिमुच्यसे । तदानीमेव। त्वाम् । पूर्वम् । अनयन् । यत्पुनश्च । अपवृत्त कर्मण्यपरं च कुर्वन्ति ।
अयं ते योनिः ऋत्विय इति।
त्वमने वृषभः पुष्टिवर्धन उद्यतनुचे भवसि श्रृवाय्यः । य आहुति परि वेदा वर्षट्कृतिमेकायुरग्र विश प्राविवाससि ॥५॥
त्वमग्ने वृषभः। त्वम् । अग्ने ! कामानां वर्षिता। पुष्टेर्वर्धकः। यजमानाय। भवसि । श्रवणीयः । योऽग्निः । स्वाहाकारहुतम् । वषट्कारहुतं च । परितः। लभते मनुष्येभ्य इति परोक्षः ।
३१
• १. स्वर्गकामयथा P. स्वर्गमकामथाः M. मर्यादयैवापरं गार्हपत्यात्मना पुनः पुन२. Omitted by P. and M. स्तत्र कर्मणि Sk. ३. सुकृते तव परिचरणं कुर्वते Sy. ११. अववृते M.
पुरूरवसा सुकृता शोभनकर्माणि कृत- | १२. कुर्वञ्च यन्ते P.. वता Sk.
पुनः पश्चादपरं पश्चिमदेशमानयन् । ४. श्वात्रेण क्षिप्रमथनेन Sy.
गार्हपत्यरूपेण प्रापितवन्तः। आहश्वात्रेण ... क्षिप्रं मन तृषु श्वात्रम्' वनीयकर्मानुष्ठानादूवं गार्हपत्यरूपेण इति क्षिप्रार्थत्वान्मातरिश्वा निवर्तते। धारितवन्त इत्यर्थः Sy. तस्य वायोरत्यन्तक्षिप्रत्वात् स एव | १३. योनि M. श्वात्रः। तेन Sk.
१४. इष्टार्थदः। हविर्नयनद्वारेण वृष्टेः कर्ता ५. यद् यदा Sy. यदा Sk.
वा Sk. ६. त्वां M.
१५. वृष्टेर्वर्धकः P. पुष्टवर्धकः D. पित्रोर्मुच्यसे परि। पितरौ द्यावा- वृष्टेर्वर्धतः M. पृथिव्यौ . . . परिरुपरौ। द्यावा- | १६. यन्ममागाय P. पृथिव्योरुपर्वमुच्यथाः Sk.
यागार्थ नित्यं यः सुचमुद्यमयति तस्य ७. मुच्यये M. उत्पद्यस इत्यर्थः Sy. वृष्टेर्वर्षयिता वृष्टेर्वर्धयिता च ८. नीमतः P.
भवसि Sk. ६. नृयन् M.
| १७. अत्यन्तोत्कृष्टगुणः Sk. अरण्योरुत्पन्नं त्वां पूर्व वेदेः पूर्वदेश- १८. योनि P. D. मानयन्। आहवनीयत्वेन स्थापितवन्तः Sy. यदा पृथिव्या मुक्तवान् वषट्कारं च कर्म Sk. ततः प्रभृति मर्यादया त्वां पूर्वमाहव- | २०. परितो जानाति, समर्पयतीत्यर्थः Sy.
नीयात्मना निहितवन्तो यजमानाः Sk. | परि विजानाति Sk. १०. यत् omitted by P. and D. | २१. परोष्व P.
For Private and Personal Use Only