SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ [ १.२.३२.४. I.31.4. ] पुत्रायायवे। गार्हपत्यादिव्यूहेनानेकधा। शयानः। त्वम॑ग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतया विवस्वते । अरैजेतां रोदसी होतृवूर्ये संमोरिमयजो महो वसो ॥३॥ त्वमग्ने । त्वम् । अग्ने ! प्रथमः। मातरिश्वने। आविर्भव। आविः। अभवः । शोभनकर्मेच्छया। विवस्वते । यद्वा तस्मै मातरिश्वा त्वामाजभार। त्वयि होतरि देवैव॒ते। महान्तं त्वां दृष्ट्वा द्यावापृथिव्यौ। अकम्पेताम्। त्वं देवानां हविर्वहनभारम्। सोढवान् । अयजश्च । महतस्तान्। वासयितः। १३ त्वमने मनव द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः । श्वात्रेण यत्पत्रोच्च्यस पर्या त्वा पूर्वमनयन्नापरं पुनः॥४॥ त्वमग्ने मनवे । त्वम् । अग्ने ! अकथयः । मनुरभ्युदयेन युक्तः स्यादिति। तस्मै स्वर्ग १. पुत्राययवे P. मनुष्यार्थम् Sy. ६. विवस्वते परिचरते यजमानाय Sy. कतिप्रकारैर्मनुष्यार्थ पुनर्व्यवस्थाता । ७. यदा P. D. ८. कस्मै P. और्वशेयो वा पुरूरवसः पुत्र आयुः। ६. ०ळते M. तदर्थाय । कतिधात्वमग्निहोत्रदर्शपूर्ण- होतृवूर्ये होतृवरणयुक्ते कर्मणि Sy. मासादिषु तावदाहवनीयत्वात् त्रिधा। १०. ०ता P. अबिभीतां भयाद्वा Sk. पिण्डपितृयज्ञचातुर्मास्येषु चतुर्धा। प्रणी- | ११. युन् P. तातिरेकात् पशौ पञ्चधा । शामित्राति- | १२. हविर्वगभानं देवानयुजश्च P. रेकात् सोमाग्नीध्रधिष्ण्यातिरेकाद् हविर्वहन० M. भारं भरणम् Sy. यावत्तावत्संख्यात्वम् ... आमाशयो । १३. महः पूज्यान Sy. १४. ०यिता P. जलाशय इव Sk. हे प्रशस्य धनवन् वा Sk. २. ०हेनेकन्धा P. D. कतिभिः प्रकार: Sy. | १५. अनेकमयं D. १६.. कथमयान् P. ३. V. Madhava ignores चित् । हे अग्ने त्वं मनवे मनोरनुग्रहार्थ यां ४. पुरणवो वा च व P. पुरणं वोताय | धुलोकमवाशयः शब्दितवानसि। पुण्य वः D. पुररणवो वौ यव M. प्रथमो कर्मभिः साध्यो धुलोक इति प्रकटिमातरिश्वन आविर्भव is the तवानसि Sy. Editor's emendation. प्रकटो हे अग्ने त्वं मनुना राज्ञा द्यां धुलोकं भव Sy. कामितवान्। मनुं राजानं दिवं कामय५. प्रथमो मुख्यो भूत्वा वर्तसे। अग्निर्वायु- मानं तत्प्रापणेन प्रयुक्तवान् Sk. रादित्य इति वाय्वपेक्षया सर्वत्र मुख्य- | १७. दयन्महयौ युक्तस्यादिति ०दयेन युत्तत्वावगमात् Sy. यादिति M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy