SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.२.३२.२. ] www.kobatirth.org १३१ I. 31. त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शिवः सखा । तव॑ व्र॒ते क॒वयो॑ विद्य॒नाय॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥ १ ॥ १० वेगा लब्धव्याप्तयो वा। प्रादुर्भवन्ति । मरुतः । दीप्तस्वायुधाः । त्वमग्ने। हिरण्यस्तूप आङ्गिरसः । त्वम् । अग्ने ! मुख्यः । अङ्गिरसां च। एकः सर्वस्य 8 빛 ६ 9 द्रष्टा । देवः। देवानाम् । अभवः । कल्याणः । सखा । तव । कर्मणि त्वया प्रेरिताः । कवयः । लब्ध त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्रतम् । वि॒भ्रुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥२॥ १७ ૧ सर्वस्मै । भुवनाय । अनेकशरीरो भवन् । १२ १३ १४ १५ १६ त्वम् । अग्ने ! मुख्यः । अङ्गिरसां च वरिष्ठः । कविः । यज्ञम् । अलङ्करोषि । १. सर्वत उत्कृष्टः Sk. २. शरीरस्थितिहेतोरशितपीतरसकर्ता च । अङ्ग शरीरावयवम् । • अङ्गिनः स्थित्यै अशितपीतरसस्तदङ्गिरसः । ... • इत्यङ्गिराः । जाठरो ह्यग्निरन्नं रसीकरोति । रसो लोहितमांसस्नाय्वस्थिमज्जाशुक्लभावेन परिणममानः शरीरस्थितिहेतुर्भवति Sk. ३. मनसैव । अथवा योऽयं प्रथमोऽङ्गिरा ऋषिः स त्वमेव Sk. ४. हविर्नयनाद्युपकारेण देवोऽभवः । तेषामपि दाता Sk. ५. खा M. ६. त M. ७. परिचर्यायामवस्थिता मेधाविनः Sk. ८. ज्ञानेन व्याप्नुवाना ज्ञातकर्माणो वा Sy. विदितयागादिकर्माणो वेदितव्यकर्माणो वा Sk. ६. उत्कृष्टचेष्ठिता केचित्तु मरुत इति ऋत्विङनामाचक्षते । अत्र च ऋत्विक्ष्वेव तद्वत्सु यजमानेषु वा । अजायन्त ।... Acharya Shri Kailassagarsuri Gyanmandir १६ प्राज्ञः । [ I. 31.2. २० द्वयोर्लोकयोनिर्माता । पुरूरवसः त्वत्कर्मण्यवस्थिता ऋत्विजो यजमाना वेदितव्यकर्माणोऽजायन्तेति योजना Sk. १०. ०त्वायुधाः P. ११. अंग्ने P. १२. प्रत्नः M. सर्वेषामुत्कृष्ट: Sk. १३. अतिशयेनाङ्गिरा भूत्वा Sy. कर्ता Sk. १४. मेधावी Sk. १५. कर्म Sy. १६. ०रोति P. शरीरस्थितिहेतोरशितपीतरसस्यातिशयेन १६. प्राज्ञे P. परिगृह्णाति । परिभूः परिग्रहे Sk. १७. किं चेश्वरश्च विश्वभुवनार्थम् Sk. १८. नेकशमिरः P. बहुविधः । आहवनीयाद्यनेकरूपधारीत्यर्थ : Sy. For Private and Personal Use Only यज्ञस्य सम्पादयिता । यज्ञयुक्तस्तस्मात्तत्सम्पादयिता Sk. २०. द्वयोररण्योरुत्पन्नः । यद्वा द्वयोर्लोकयोनिर्माता Sy. द्यावापृथिव्यावरणी वा मातस्थानीय यस्य स द्विमाता Sk. नित्यं
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy