________________
Shri Mahavir Jain Aradhana Kendra
१.२.३२.२. ]
www.kobatirth.org
१३१
I. 31.
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना॑मभवः शिवः सखा ।
तव॑ व्र॒ते क॒वयो॑ विद्य॒नाय॒सोऽजा॑यन्त म॒रुतो॒ भ्राज॑दृष्टयः ॥ १ ॥
१०
वेगा लब्धव्याप्तयो वा। प्रादुर्भवन्ति । मरुतः । दीप्तस्वायुधाः ।
त्वमग्ने। हिरण्यस्तूप आङ्गिरसः । त्वम् । अग्ने ! मुख्यः । अङ्गिरसां च। एकः सर्वस्य
8
빛 ६
9
द्रष्टा । देवः। देवानाम् । अभवः । कल्याणः । सखा । तव । कर्मणि त्वया प्रेरिताः । कवयः । लब्ध
त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्रतम् ।
वि॒भ्रुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे॑ ॥२॥
१७
૧
सर्वस्मै । भुवनाय । अनेकशरीरो भवन् ।
१२
१३
१४
१५
१६
त्वम् । अग्ने ! मुख्यः । अङ्गिरसां च वरिष्ठः । कविः । यज्ञम् । अलङ्करोषि ।
१. सर्वत उत्कृष्टः Sk.
२. शरीरस्थितिहेतोरशितपीतरसकर्ता च । अङ्ग शरीरावयवम् । • अङ्गिनः स्थित्यै अशितपीतरसस्तदङ्गिरसः ।
...
• इत्यङ्गिराः । जाठरो ह्यग्निरन्नं रसीकरोति । रसो लोहितमांसस्नाय्वस्थिमज्जाशुक्लभावेन परिणममानः शरीरस्थितिहेतुर्भवति Sk.
३. मनसैव । अथवा योऽयं प्रथमोऽङ्गिरा ऋषिः स त्वमेव Sk.
४. हविर्नयनाद्युपकारेण देवोऽभवः । तेषामपि दाता Sk.
५. खा M.
६. त M.
७. परिचर्यायामवस्थिता मेधाविनः Sk. ८. ज्ञानेन व्याप्नुवाना ज्ञातकर्माणो वा Sy. विदितयागादिकर्माणो वेदितव्यकर्माणो वा Sk. ६. उत्कृष्टचेष्ठिता केचित्तु मरुत इति ऋत्विङनामाचक्षते । अत्र च ऋत्विक्ष्वेव तद्वत्सु यजमानेषु वा ।
अजायन्त ।...
Acharya Shri Kailassagarsuri Gyanmandir
१६
प्राज्ञः ।
[ I. 31.2.
२०
द्वयोर्लोकयोनिर्माता । पुरूरवसः
त्वत्कर्मण्यवस्थिता ऋत्विजो यजमाना वेदितव्यकर्माणोऽजायन्तेति योजना Sk.
१०. ०त्वायुधाः P. ११. अंग्ने P.
१२. प्रत्नः M. सर्वेषामुत्कृष्ट: Sk. १३. अतिशयेनाङ्गिरा भूत्वा Sy.
कर्ता Sk.
१४. मेधावी Sk.
१५. कर्म Sy.
१६. ०रोति P.
शरीरस्थितिहेतोरशितपीतरसस्यातिशयेन
१६. प्राज्ञे P.
परिगृह्णाति । परिभूः परिग्रहे Sk. १७. किं चेश्वरश्च विश्वभुवनार्थम् Sk. १८. नेकशमिरः P. बहुविधः । आहवनीयाद्यनेकरूपधारीत्यर्थ : Sy.
For Private and Personal Use Only
यज्ञस्य सम्पादयिता । यज्ञयुक्तस्तस्मात्तत्सम्पादयिता Sk.
२०. द्वयोररण्योरुत्पन्नः । यद्वा द्वयोर्लोकयोनिर्माता Sy. द्यावापृथिव्यावरणी वा मातस्थानीय यस्य स द्विमाता Sk.
नित्यं