________________
Shri Mahavir Jain Aradhana Kendra
I.30.22. ]
१३०
कस्त॑ उषः कधप्रिये भुजे मर्तो अमर्त्ये । कं न॑त॒से विभावरि ॥२०॥
www.kobatirth.org
कस्त उषः। कः। ते। उषः ! कथनप्रिये ! थकारधकारौ समानौ । भोगाय भवति ।
8
C
मर्तः । मरणवर्जिते ! कीदृशं च त्वम्। व्याप्नोषि। दीप्तिर्मात !
1
व॒यं हि ते॒ अम॑न्म॒ह्यान्ता॒दा प॑रा॒कात् । अश्वो॒ न चि॑ित्रे अरुषि ||२१||
२२२६
१०
१२
१३ १४
9
वयं हि ते। वयम्। हि। त्वाम् । अज्ञासिष्म । आन्तात् । आ च पराकात्, दूरवचनो मूलादुपक्रम्याऽऽन्तादित्यर्थः । अश्वे ! गमनशीले ! पूज्ये ! आरोचन इति । नकारः सम्प्रत्यर्थीयः ।
त्वं त्येभि॒रा ग॑हि॒ वाजे॑भिर्दुहितर्दिवः । अ॒स्मे र॒यिं नि धा॑रय ॥२२॥
२१
रयिम् । नियच्छेति ।
१८
ह
२०
त्वं त्येभिः। त्वम्। एतैः प्रदित्सितैः । अन्नैः । आगच्छ । दिवः । दुहितः ! अस्मासु ।
१. कथनये P स्तुतिप्रिये ! Sy. 'पुरीषं कम्' इत्युदके । रश्म्याहृतं तद् यो दधाति धारयति वा सः कधः । ...कः प्रजापतिर्वा । केन विधीयते प्रकाशनरसाद्याहरणार्थं स्थाप्यत इति वा । कध आदित्यः । तस्य प्रिया । सः प्रियो यस्या इति वा । अत्यन्त साहचर्य्याच्च तत्प्रियत्वं साध्यते । एवंभूते Sk. २. अथकारथकारौ M. ३. पालनाय Sk. ४. मत्तः M.
कं मर्तमायुरादिप्रदानेन व्याप्नोषि । ... स भुजेलम् । ... कं पालयितुं गच्छतीति वा ।
कथयैतत्सुखं ज्ञात्वा वयमपि तादृशा एव भवेम Sk. ५. ० वर्जितो D.
६. कीकीदृशं M. कीदृश D.
७. Omitted by D. and P.
८. Omitted by D.
६. विशेषप्रभावयुक्ते ! Sy.
Acharya Shri Kailassagarsuri Gyanmandir
भा दीप्तौ । विविधा भा विभाः ।... विभायुक्ता विभावरी Sk.
[ १.२.३१.७.
१०. त्वम् M.
११. अज्ञासिष्ठ P. अज्ञासिष्टाम् M. न बोद्धुं समर्थाः Sy.
आजीवितं याचामहे Sk.
१२. अन्तात् D. तात् M. अवसानात् Sk.
पराकशब्दो
For Private and Personal Use Only
मदायुष
. आज
१३. राकात् P. आवर्षशताद्दूरात् ।.. मर्यादायामभिविधौ वा । यावद्वर्षशतं पूर्वम् Sk. १४. वराक० P.
१५. ०र्थे P. १६. व्यापनशीले Sy.
अश्वे न चित्रे । यथा बद्धबडवा रूपेण विचित्रा पूज्या वा तद्वत् । अश्वे बडवासदृशि व्याप्ते वा । विचित्ररूपे पूज्ये वाSk. १७. चायनीये Sy.
१८. त्येद्भिः D. त्वेभिः M. १६. प्रसिद्धैः D. त्वं यानि वयमर्थयामहे तैः सम्बद्धाऽन्नैः । यान्यस्मद्देयान्यन्नानि तानि गृहीत्वाऽऽगच्छ Sk. २०. दिवो जातत्वाद् उषा दिवो दुहिता Sk. २१. रयम् P. अस्मभ्यं धनं नियमेन धारय Sk. २२. निरश्चेति P.
२३. Ms.D. puts the figure ॥३०॥ here to indicate the end of the thirtieth hymn. No such number is given in P. and M.