SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.२.३१.४. ] १२६ [ I.30.19. अत्यन्तं श्वसद्भिः । अत्यन्तं हेषभिरेतरस्वैः । इन्द्रः । शश्वत् । जिगाय । शत्रुधनानि । सः । अस्मभ्यम्। कर्मवान् ददातु। हिरण्यरथम् । स हि। अस्माकम् । धनस्य । दाता। स एव। नः। ददात्विति। आश्विनावश्वावत्येषा यात शवीरया । गोमंदस्रा हिरण्यवत् ॥१७॥ आश्विनौ। आयातम्। अश्विनौ ! अश्वयुक्तेन। अन्नेन। क्षिप्रप्रेरणेन । गोयुक्तम्। दर्शनीयौ ! हिरण्ययुक्तं च। समानयोजनो हि वाँ रथो दस्रावमर्त्यः । समुद्रे अश्विनेयते ॥१८॥ समानयोजनः । युवयोः । हि। रथः । द्वयोरप्येकभूतः । दर्शनीयौ ! अमरणः। अन्तरिक्षमध्ये । गच्छति तत आयातमिति। न्यन्यस्य मूर्धनि चक्रं रथस्य येमथुः। परि धामन्यदीयते ॥१६॥ न्यन्यस्य। अश्विनावेकम् । चक्रम्। रथस्य। पर्वतमूर्धनि। स्थापयामासतु ः। अन्यत्तु चक्रम् । परितः। दिवम् । गच्छति। १. अत्यन्तं श्वसद्भिः is omitted by P.| १०. येगायुक्तं P. गोमत् । क्रियाविशेषणम्... शीघ्रगतित्वादत्यर्थ पुनः पुनर्वा श्वासं| गा हिरण्यं च गृहीत्वाऽऽगच्छतम् Sk. कुर्वद्भिः Sk. २. भेषद्भिः M. | ११. अश्विनौ Sy. १२. ०योजनं D. अत्यथं पुनः पुनर्वा हेषद्भिः Sk. १३. युवतया P. १४. युवयोर्द्वयोरेफरथा३. श्वं P. ४. असुरधनानि Sk. रूढत्वाद् उभयार्थ सकृदेव युज्यते Sy. ५. दसि दंशदर्शनयोः । 'दंसना सुवितं | साधारणं युज्यत एव उभयोरपि Sk. करः' इति कर्मणि दर्शनीयत्वाद् दंसना | १५. अरेणः P. अमरण M. वाक् । रूपं वा। कर्मवान् वा वाग्मी अप्रतिहतगतिरित्यर्थः Sy वा रूपवान् वा Sk. | १६. अन्तरिक्ष मध्ये M. अनालम्बने Sk. ६. स एवास्माकं सर्वविधुरेषु संभक्ता जी- | १७. त P. वितलाभाय च। स एवास्माकं . . . १८. V. Madhava ignores अश्विना सनिता। षणु दाने। सनये Sk. १६. न्यघ्न्यस्यम् P. न्यास्य M. ७. हे अश्विनौ अश्ववताऽन्नेनाऽऽयातम् । २०. ०मूनः M. मूद्धनि D. मूर्ध्नि P. इत्थंभूतलक्षणाटात्वात् (?) तत्सम्बद्धौ । अघ्न्यः . . . अहन्तव्यः। प्रजापतिअश्वयुक्तौ Sk. रादित्यो वा। तस्य मूर्धनि Sk. ८. आश्वयुक्तानन्नेति P. | २१. नियमितवन्तौ Sk. २२. अन्यन्तु P. ६. वेगवत्या इषा Sk. | २३. कर्मप्रवचनीयप्रतौ परिः। दिवं प्रति Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy