________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.30.16. ]
१२८
[ १.२.३१.१.
कम् । सन्तु। क्षुधिता वयम् । याभिः । मदेम । शब्दवन्तो विख्याता वेति।
आप त्वाान्त्माप्तः स्तोतृभ्यो धृष्णवियानः। ऋणोरक्षं न चक्र्योः॥१४॥ ___ आ घ त्वावान् । त्वत्सदृशः । स्तोतृकार्यार्थम् । शत्रूणां धर्षयितः! स्वयमेव। गच्छन् भवति बन्धुस्तथा त्वं च स्वयमेव । आगतः सन् स्तोतॄणां कामान् । ऋणोः प्राक्षिपः । यथा । अक्षम् । चक्रयोः । प्रक्षिपन्ति। श्रा यदुवः शतक्रतवा काम जरितॄणाम् । ऋणोरक्षं न शचीभिः॥१५॥
आ यद् दुवः। स्तोतॄणाम् । परिचरणम् । शतकर्मन् ! कामं च । अक्षम् । इव चक्रयोयंदा त्वम् । प्रज्ञाभिः। प्राक्षिपस्तदा स्वयमेवागच्छसीति ।
३१४
शश्वदिन्द्रः पोग्रंथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि । स नो हिरण्यरथं दंसनावान्त्स नः सनिता सनये स नौज्दात् ॥१६॥
है
शश्वदिन्द्रः। इन्द्रेण दत्तं हिरण्यरथं प्रतिगृह्णस्तं स्तौति-ओष्ठव्यापारं कुर्वद्भिः।
१. अन्नवन्तो वयम् Sy.
। ११. V. Madhava ignores आ घ क्षु शब्दे। कीया॑मत्र । कीतिमत्यः । वयं १२. आयदूवः P. आयदुवः M.
याभिनित्यमिन्द्रं स्तुम इति वा Sk. यावती काचित् परिचर्या तया सर्वया २. मदेमद P. ३. तत्सदृशः M. । स्तोतृभिरात्मानं परिचारयसि Sk. ४. स्तोत्र S. आत्मना स्तोतृभिः स्तुतिभिर्वा | १३. कर्म P. D. M. __व्याप्तः स्तुतः सन् स्तोतृभ्यः Sk. १४. स्तोतृणां कामानप्यागमयसि तद्ददासि ५. धर्षयीत M. धाष्र्ययुक्त Sy.
Sk. हे प्रगल्भाभिभवितः Sk.
१५. कर्मभिः-शकटोचितव्यापारविशेषः ... ६. अस्माभिर्याच्यमानः Sy.
यथाऽक्षं प्रक्षिपन्ति तद्वत् Sy. याच्यमानः Sk.
कर्मभिर्वा Sk. १६. ०तीति P. D ७. काकामान् P.
१७. V. Madhava ignores आ यत् आ ८. नणोः M. ऋणु गतौ। अन्तणिच्च ।। १८. गश्वदिन्द्रः D.
तिपि सिप्। आऋणोत् । स्तोतृभ्यः १६. M. reads तस्तौतोष्ट for तं स्तौति । कामान् गमयति ददातीत्यर्थः Sk.
ओष्ठ०। D. reads आष्ठ for ओष्ठ। ६. आनीय प्रक्षिपतु Sy.
घासभक्षणानन्तरभाविनमोष्ठशब्दम्Sy. १०. प्र omitted by M. यथाऽक्षं चक्रेषु | प्रोपॅथद्भिः प्रोथ पर्याप्तौ... पर्याप्तः
प्रक्षिपेद् एवं स्तोतृषु कामान् Sk. समर्थः। समर्थैः Sk.
For Private and Personal Use Only