________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२७
१.२.३०.३. ]
[ I.30.13. निवासस्थानात् । अनुक्रमेण । हुवे। अनेकेषु गच्छन्तम् । नेतारम् । तं त्वा वयं विश्ववारा शास्महे पुरुहूत । सबै वसो जरितृभ्यः ॥१०॥
तं त्वा वयम् । तम् । त्यो। वयम् । सर्वेषां वरणीय ! प्रार्थयामः । सखे ! वासयितः ।
स्तोतृणाम्।
अस्माकं शिप्रिणीनां सोमपाः सोमपान्नाम् । सबै वज्रिन्त्सखौनाम् ॥११॥
अस्माकम् । अस्माकं सोमपानस्य साधनभूतम् । शिप्रायुक्तानाम्। सोमस्य पातः ! सोमपातॄणाम् । सखे। वज्रिन् ! सखीनामुत्तरत्र सम्बन्धः। तथा तदस्तु सोमपाः सखै वज्रिन्तथा कृणु । यथा त उश्मसीष्टय ॥१२॥
तथा तदस्तु। यथा वयम् । त्वत्तः। कामयामहे । तथाऽस्माकम्। तत् अस्तु। सखे ! वजिन् ! त्वम् । तथा । कुरु। इष्टयेऽभिलषितसिद्ध्यर्थमिति। रेवतीनः सधमाद् इन्द्रै सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ॥१३॥
रेवतीन. । योऽस्माभिः सह सोमेन माद्यतीन्द्रस्तस्मिन् । इन्द्रे। बह्वन्नाः । आपः । अस्मा
१३ १४
१७
१. त्वां पुराणनिवासस्थानं सोमाख्यं प्रति युक्तानां गवां समूहस्त्वत्प्रसादादस्त्विति Sk.
शेषः Sy. हनूमतां नासिकावतां वा Sk. २. बहून् यजमानान्प्रतिगन्तारम् Sy. १३. Missing in M. १४. मिदस्तु P.
बहूनां प्रत्यवस्थाता तुविप्रतिः कृतानेक- १५. चिरं जीवेमेति कामयामहे Sk. युद्धः Sk. ३. Missing in M. | १६. तव यागार्थ तत्तथा कुरु Sk..
पुरुषमिन्द्रम् Sy. नराकारम् Sk. १७. V. Madhava ignores सोमपाः ४. V. Madhava ignores पूर्वम् १८. सहभूतैर्यो माद्यते ... स्तूयते तृप्यते ५. तं त्वा वयम् । तम् । त्वा is missing वा तस्य Sk. ___in M. ६. वरणीयं D. M. | १६. मदन्ती० P. D. and M. ७. आत्मजीवितम् Sk.
२०. तन् M. २१. इन्द्रस्य Sk. ८. प्रशस्य धनवन् वा Sk.
२२. प्रभूतबलाश्च Sy. धनसाधका बह्व६. स्तोत्रर्थम्। आत्मार्थमन्याथं वाऽऽ- नाश्च बह्वन्नसाधकाश्च Sk. शास्महे Sk.
२३. क्षीराज्यादिधनवत्यः Sy. १०. V. Madhava ignores पुरुहूत | २४. अस्माकं ता गावः Sy. अस्माकं स्तुतयो ११. भूतःP. M. पानसाधनभूतशि० S. रेवतीः सन्तु। धनवत्यो भवन्तु। १२. दीर्घाभ्यां हनूभ्यां नासिकाभ्यां वा | तत्साधका भवन्त्वित्यर्थः Sk.
For Private and Personal Use Only