________________
Shri Mahavir Jain Aradhana Kendra
I.30.9. ]
१२६
[ १.२.२६.४.
ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वार्जे शतक्रतो । सम॒न्येषु॑ ब्रवावहै || ६ ||
ऊर्ध्वंस्तिष्ठ । ऊर्ध्वः। तिष्ठ । अस्माकम् । रक्षणाय । अस्मिन् । सङ्ग्रामे । शतकर्मन् ।
6
9
शत्रुषु त्वं चाहं च। सम्भूय। ब्रवावहै ।
योग॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे । सखा॑य॒ इन्द्र॑म॒तये॑ ॥७॥
सन्तः । रक्षणाय ।
www.kobatirth.org
११
योगेयोगे। प्रवेशे प्रवेशे । अतिशयेन बलयुक्तम् । इन्द्रम् । युद्धे युद्धे। हवामहे । सखायः
१४ १५
अन्नैश्च ।
आ वा॑ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी॑भिरू॒तिभि॑ः । वाजे॑भि॒रुप॑ नो॒ हव॑म् ||८||
१२
93
आ घा गमत्। उपागच्छेदिन्द्रः । यदि । शृणुयात् । आह्वानम् । सहस्रसंख्यैः । पालनैः ।
१. ऊर्ध्वं तिष्ठ D.
२. ऊर्ध्वं D. ऊर्ध्वतः S.
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒ति॑ि नर॑म् । य॑ ते॒ पूर्वं पि॒ता हु॒वे ॥६॥
१८
अनु प्रत्नस्य । यमिन्द्रम् । तव । पिता । आहूतवान् तमहं त्वदर्थम् । पुराणस्यास्य।
उत्तिष्ठ यं ब्रवीमि तत्र प्रवर्तस्व Sk.
३. आत्ममरणफलत्वाद् यज्ञ एव संग्रामः Sk. ४. शतकर्म D. कर्म M.
Acharya Shri Kailassagarsuri Gyanmandir
बहुप्रज्ञ वा Sk.
५. शत्रु P. D. अन्येषु कार्यान्तरेषु Sy. ६. अहं च is omitted by P. ७. ब्रुवामहं D.
संभूयान्यान् देवान्
मद्विमोचनार्थ
मभ्यर्थयावहै । एतदर्थमुत्तिष्ठ । अन्येष्विति शसि सुप् Sk.
८. Omitted by M. 'अपूर्वस्यागमो योगः' प्राप्तिः । तत्र C. बलवत्तरम् Sk.
१०. Omitted by M.
इत्यत्रेच्छातत्रेच्छाप्राप्तौ Sk.
ܟ
तत्र तत्र
संग्रामे Sk.
११. सखिवत्प्रियाः Sy.
हे सखाय इदमिदं ददातीतिीन्द्र तत्र तत्र पालनाय Sk.
For Private and Personal Use Only
१२. ह्वा M.
१३. उपा is missing in M. १४. सम्बद्धपालनसहस्रैरस्मान्
अन्नानि च ददद् इत्यर्थः Sk. १५. V. Mādhava ignores घ
१६. प्रश्नस्य M.
१७. यं नवसोममिति वा Sk.
१८. त्वाम् Sy; Sk. १६. अस्मदीयो जनक: Sy.
Sk.. २०. P. reads हृताहूतवन्तमहः पिता । आहूतवान् । तमहम् ।
पालयन्
मम पिता
for