________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२५
१.२.२८.५. ]
[ I.30.5. अस्य। उदरे । अन्तरिक्षम् । इव । व्याप्तिः। सन्दधे यथान्तरिक्षं विततं तद्वद् व्याप्तमिति तस्मादागच्छतीति।
अयमु ते समतसि कपोतइव गर्भधिम् । वचस्तच्चिन्न श्रोहसे ॥४॥
अयमु ते । अयं सोमः । त्वदीयस्तं त्वम् । कपोतः। कपोतीमिव गर्भनिधानी पिपासुः। सङ्गच्छसि। स्तुतिम् । च । ताम् । अस्मदीयामात्मानम्। प्रापयसि।
स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते । विभूतिरस्तु सूनृता ॥५॥
स्तोत्रम्। गीभिह्यमान ! अन्नानाम् । पते! यस्य। तव। स्तोत्रमिदमनेन क्रियते स्तोत्रा तस्म। सत्या। श्रीः। अस्तु ।'
१. समुद्र इव। यथा समुद्रमध्ये जलं | १२. अस्मदीयमा० M. व्याप्तं तद्वत् Sy.
१३. प्राप्नोषि Sy. यथा समुद्रो व्याप्नुयात्। एवं त्वदुदरं १४. V. Madhava ignores उ प्राप्यावतिष्ठते व्यचो व्याप्तिः। तं त्वां | १५. ०मानं S. गिरां वाहक Sk. वाजयन्त आसिञ्चेम सोमैः। ते त्वदुदरे १६. चते M. व्याप्ता भवन्तु Sk.
स्तुत्याश्रयधनानां स्वामिन् स्तोत्र२. यत्तद् M.
स्तुतिवाहक विक्रान्त Sk. ३. व्याप्तिमिति P.
१७. यस्य तव यावत्किञ्चित् स्तोत्रं तत्स४. V. Madhava ignores हि र्वम् । यस्त्वं सर्वैः स्तोत्रः स्तूयसे तस्य ५. अयं ते समतसि N. I. I0.
तव विभूतिर्वागस्तु Sk. ६. त्वदीयंस्तं M.
१८. यस्य ते तव स्तोत्रमीदृशं भवति तस्य ७. यथा कपोताख्यः पक्षी... गर्भधारिणी तव लक्ष्मीः ... प्रियसत्यरूपाऽस्तु Sy. ___ कपोतीं प्राप्नोति तद्वत् Sy.
विभवतीति विभूतिः। संग्रामस्तुति८. धानि P. धानी S.
करणसमर्थाऽस्तु Sk. ___गर्भो धीयतेऽस्यामिति गर्भधिस्ताम् Sk. | १९. स्तोत्र P. D. ६. पिवांसु P.
२०. Omitted by P. and D. १०. सहगच्छसि D. सततं गच्छसि Sk.. २१. P. reads सत्याश्रिवस्तु। M. reads ११. यदिदमुक्तमस्माकं तद्वहस्वात्मानं प्रति । सत्याशीरस्तु for सत्या। श्रीः।
प्रापय । मद्वचः श्रुत्वा सोमपानतृप्तो अस्तु। मां मोचय Sk.
| २२. V. Madhava ignores वीर
For Private and Personal Use Only