________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.२.२८.३.
I.30.3. ]
१२४ कुकलासम् । आ तू न इन्द्रेति।
I.30. आ व इन्द्रं क्रिवि यथा वाजयन्तः शतक्रतुम् । मंहिष्ठं सिञ्च इन्दुभिः॥१॥
आ व इन्द्रम् । यथा। अन्नमिच्छन्तः । कूपमुसिञ्चन्ति तस्य सेकार्थमेवम्। युष्मदर्थमहम् । दातृतमम् । इन्द्रम् । सोमैहुतैः । 'आसिञ्चे' इति कामानुत्सिञ्चामीति । शतं वा यः शुचीनां सहस्रं वा समाशिराम् । एदु निम्नं न रीयते ॥२॥
___ शतं वा । शतम् । वा। पूतानां सोमानाम् । सहस्रम् । वा। सम्यगाशिरेण मिश्रितानाम् । एवम् । इच्छति। निम्नम्। इवोदकम् । सं यन्मदाय शुष्मिणं एना ह्यस्योदरै । समुद्रो न व्यचौ दुधे ॥३॥
सं यन्मदाय। यत् सोमपात्रशतमस्य । बलिन इन्द्रस्य । मदाय भवति सहस्रं वा। अनेन
१. अस्मद् विषये हिंसाप्रदं शत्रुम् Sy. ७. अतिशयेन प्रवृद्धम् Sy. ८. हतः P. तद्दर्शनमप्यनिष्टम् । . . . अनिष्टान् ६. आसिञ्चेति P.D. M. सर्वान् अनुक्तांश्च नाशय। इष्टान् १०. तामनुसि० P. ११. तर्पयामः Sy.
कुरु च Sk. २. कू D. १२. V. Madhava ignores शतक्रतुम् ३. Ms. D. puts the figure ॥२६॥ १३. द्वावपि वाशब्दौ चार्थे Sk.
here to indicate the end | १४. सोममिश्रितदध्नां समाशिराम्...शुद्धाश्च of the twenty-ninth hymn. pferfastizanura tra Sk.
No such number is given | १५. आगच्छत्येव। सोऽस्माननुगृह्णात्विति in P. and M.
शेष: Sv. ४. अन्नशतमस्यमिच्छन्तः M. | १६. उदकं निम्नं प्रदेशं यथा शीघ्रं गच्छति
अन्नमिच्छन्तो वयं शुनःशेपाः Sy. तद्वत् । . . . यस्त्वं सोमपानार्थ हे इन्द्र त्वां बहुकर्मप्रशं दातृतमं सोमै- शीघ्रमागच्छसि तं त्वां वयं वाजयन्तः रन्नकामाः स्तुवन्तो वा सिञ्चाम इत्या- सोमैरासिञ्चाम इति समस्तार्यः Sk. शास्महे सोमैः Sk.
| १७. V. Madhava ignores यः। ५. येन प्रकारेण क्रिविमवटं जलेन पूरयन्ति आ। उ
तद्वत् Sy. महत्या कूपोदकमाहृत्य १८. बलार्थम् Sk. १६. मदाया P. सिञ्चेत् । तत्समीपस्थमाहावं वा Sk. २०. एना इति सौ टा। . . . प्रथमायां ६. हे ऋत्विग्यजमाना वो युष्माकं सम्ब- व्यत्ययेनेदम् । यदिदं सोमानां शतं न्धिनमिममिन्द्रम् Sy. व इत्यमि शस्। सहस्रं च मदार्थ बलाथं चास्येन्द्रस्योदरे भक्त्या परवशचित्त एवम् Sk.
व्याप्तं सम्यक् धारयति Sk.
For Private and Personal Use Only