SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ १.२.२८.३. I.30.3. ] १२४ कुकलासम् । आ तू न इन्द्रेति। I.30. आ व इन्द्रं क्रिवि यथा वाजयन्तः शतक्रतुम् । मंहिष्ठं सिञ्च इन्दुभिः॥१॥ आ व इन्द्रम् । यथा। अन्नमिच्छन्तः । कूपमुसिञ्चन्ति तस्य सेकार्थमेवम्। युष्मदर्थमहम् । दातृतमम् । इन्द्रम् । सोमैहुतैः । 'आसिञ्चे' इति कामानुत्सिञ्चामीति । शतं वा यः शुचीनां सहस्रं वा समाशिराम् । एदु निम्नं न रीयते ॥२॥ ___ शतं वा । शतम् । वा। पूतानां सोमानाम् । सहस्रम् । वा। सम्यगाशिरेण मिश्रितानाम् । एवम् । इच्छति। निम्नम्। इवोदकम् । सं यन्मदाय शुष्मिणं एना ह्यस्योदरै । समुद्रो न व्यचौ दुधे ॥३॥ सं यन्मदाय। यत् सोमपात्रशतमस्य । बलिन इन्द्रस्य । मदाय भवति सहस्रं वा। अनेन १. अस्मद् विषये हिंसाप्रदं शत्रुम् Sy. ७. अतिशयेन प्रवृद्धम् Sy. ८. हतः P. तद्दर्शनमप्यनिष्टम् । . . . अनिष्टान् ६. आसिञ्चेति P.D. M. सर्वान् अनुक्तांश्च नाशय। इष्टान् १०. तामनुसि० P. ११. तर्पयामः Sy. कुरु च Sk. २. कू D. १२. V. Madhava ignores शतक्रतुम् ३. Ms. D. puts the figure ॥२६॥ १३. द्वावपि वाशब्दौ चार्थे Sk. here to indicate the end | १४. सोममिश्रितदध्नां समाशिराम्...शुद्धाश्च of the twenty-ninth hymn. pferfastizanura tra Sk. No such number is given | १५. आगच्छत्येव। सोऽस्माननुगृह्णात्विति in P. and M. शेष: Sv. ४. अन्नशतमस्यमिच्छन्तः M. | १६. उदकं निम्नं प्रदेशं यथा शीघ्रं गच्छति अन्नमिच्छन्तो वयं शुनःशेपाः Sy. तद्वत् । . . . यस्त्वं सोमपानार्थ हे इन्द्र त्वां बहुकर्मप्रशं दातृतमं सोमै- शीघ्रमागच्छसि तं त्वां वयं वाजयन्तः रन्नकामाः स्तुवन्तो वा सिञ्चाम इत्या- सोमैरासिञ्चाम इति समस्तार्यः Sk. शास्महे सोमैः Sk. | १७. V. Madhava ignores यः। ५. येन प्रकारेण क्रिविमवटं जलेन पूरयन्ति आ। उ तद्वत् Sy. महत्या कूपोदकमाहृत्य १८. बलार्थम् Sk. १६. मदाया P. सिञ्चेत् । तत्समीपस्थमाहावं वा Sk. २०. एना इति सौ टा। . . . प्रथमायां ६. हे ऋत्विग्यजमाना वो युष्माकं सम्ब- व्यत्ययेनेदम् । यदिदं सोमानां शतं न्धिनमिममिन्द्रम् Sy. व इत्यमि शस्। सहस्रं च मदार्थ बलाथं चास्येन्द्रस्योदरे भक्त्या परवशचित्त एवम् Sk. व्याप्तं सम्यक् धारयति Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy